________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् ।
बाणकाण्डौ नपुंसके च ॥ चारपुंसि । त्रिविष्टपत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः ।
२७१
नान्तः ॥ अयं पुंसि । राजा । तक्षा । न च धर्मवर्मादिष्वतिव्याप्तिः, "मन्यच् को कर्तरि ” (लिं०सु०१४५) इति नपुंसक प्रकरणे वक्ष्यमाणत्वात् । ऋतुपुरुषक पोलगुल्फमद्याभिधानानि ॥ क्रतुरध्वरः । पुरुषो नरः । कपोलो गण्डः । गुल्फः प्रपदः । मेघो नीरदः ।
अभ्रं नपुंसकम् ॥ पूर्वस्यापवादः ॥
उकारान्तः ॥ अयं पुंसि स्यात् । प्रभुः । इक्षुः । "हनुर्दट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् ॥
द्वयोः कपोलाऽवयवे" इति मेदिनी । "करेणुरिभ्यां स्त्री नेभे" (अ० को० ३-३-५९) इत्यमरः । एवंजा तीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः । उक्तं च
-
लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः । इति ।
एवमन्यत्रापि ।
॥
धेनुरज्जुकुद्दूसरयुत नुरेणुप्रियङ्गवः स्त्रियाम् ॥ समासे रज्जुःपुंसि 'च । कर्कटरज्ज्वा, कर्कटरज्जुना ॥ श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रपुतालूनि नपुंसके ॥ वसु चार्थवाचि | अर्थवाचीति किम् ? वसुर्मयूखाग्निधनाधिपेषु ।
मद्गुमधु (१) शीधुल नुकमण्डलूनि नपुंसके च ॥ चात्पुंसिं । अयं मद्गुः । इदं मद्गु ।
रुत्वन्तः ॥ मेरुः । सेतुः ।
दारुक से रुजतुवस्तु मस्तूनि नपुंसके ॥ रुत्वन्त इति पुंस्त्वस्यापवादः । इदं दारु |
सक्तुर्नपुंसके च ॥ चात्पुंसि । सक्तुः । सक्तु । प्राग्रश्मेरकारान्तः || " रश्मि दिवसाभिधानम्" (लिं०स्०९००) इति वक्ष्यति, प्रागेतस्मादकारान्त इत्यधिक्रियते ।
कोपधः ॥ कोपधो ऽकारान्तः पुंसि स्यात् । स्तबकः । कल्कः । चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके ॥ पूर्वसूत्रापवादः ॥ कण्टकानीकसरकमोदक चषकमस्तक पुस्तकतडाकनिष्क शुष्क वर्च स्कपिनाकभाण्डक पिण्डककटकशण्डकपिटकतालकफलकपुला कानि नपुंसके च ॥ चात्पुंसि । अयं कण्टकः । इदं कण्टकमित्यादि । टोपधः ॥ टोपधोऽकारान्तः पुंसि स्यात् । घटः । पटः । (१) 'सीधु' इत्यधिकं कौमुद्याम् ।