________________
२७० शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके"समां समांविजायते" इत्यत्र समायां समायामिति भाष्याश्च ।"विमाषा घ्राधेट" (पा० सु० २-४-७८) इति सूत्रे "अघ्रासातां सुमनसौ" इति वृत्तिव्याख्यायां हरदत्तोऽप्येवम् ॥
सक्त्वज्योग्वाग्यवागूनौस्फिजः । इयं सक् । त्वक् । ज्योक् । वा. क् । यवागूः । नौः । स्फिक् ।।
त्रुटिसीमासंबध्याः । इयं त्रुटिः । सीमा । सम्बध्या ॥ चुलिवेणिवार्यश्च ॥ स्पष्टम् ॥ ताराधाराज्योत्स्नादयश्च ॥ शलाका स्त्रियां नित्यम् ॥ नित्यग्रहणमन्येषां क्वचिद्वयभिचार ज्ञापयति ॥
इति ख्याधिकारः॥ पुमान् ॥ अधिकारोऽयम् ॥ घवन्तः । पाकः । त्यागः । करः। गरः । भावार्थ एवेरम्, नपुंसक. त्वविशिष्ट भावे कल्युड्भ्यां स्त्रीत्वविशिष्टे तु तिनादिभिर्वाधेन परिशे. षात् । कर्मादौ तु घनाद्यन्तमपि विशेष्यलिङ्गम् । तथाच भाष्यम्"सम्बन्धमनुवर्तिप्यते' इति ।
घाजन्तश्च । विस्तरः । गोचरः । चयः । जयः इत्यादि। भयलिङ्गभगपदानि नपुंसके ॥ एतानि नपुंसके स्युः। भयम् । लिङ्ग. म् । भगम् । पदम् । नातः ॥ नङ्प्रत्ययान्तः पुंसि स्यात् । यहः । यत्नः ॥
याच्या स्त्रियाम् ॥ पूर्वस्यापवादः। क्यन्तो घुः ॥ किप्रत्ययान्तो घुः पुंसि स्यात् । आधिः । निधिः । उदधिः । क्यन्तः किम् ? दानम् । घुः किम् ? जशिर्बीजम् ॥
इषुधिः स्त्री च ॥ इषुधिशब्दः स्त्रियां पुंसि च । पूर्वस्वापवादः। देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपका. भिधानानि ॥ एतानि पुंसि स्युः । देवाः सुराः । असुरा दैत्याः। आ. स्मा क्षेत्रमः । स्वर्गो नाकः । गिरिः पर्वतः । समुद्रो ऽब्धिः । नखः कर. रुहः । केशः शिरोरुहः । दन्तो दशनः। स्तनः कुचः। भुजो दोः । कण्ठो गलः । खड्गः करवालः । शरो मार्गणः। पकः कर्दम इत्यादि ।
त्रिविष्टपत्रिभुवने नपुंसके । स्पष्टमः । तृतीयं विष्णुपं त्रिविष्टपम् । स्वर्गाभिधानतया पुंस्त्वे प्राप्त भयमारम्भः ।
चौः खियाम् ॥ घोदिवोस्तन्वेणोपादानमिदम् । इधुवाहूलियां च चात्पुंसि ।