SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् । २८२ इति मेदिनिः । रभसोप्याह-- मुख्यराट्क्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्वयोः । चकमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे ॥ इति । एवमेवंविधेऽन्यत्रापि बोध्यम् । तलन्तः ॥ अयं स्त्रियां स्यात् । शुक्लस्य भावः शुक्लता । ब्राह्मणस्य कर्म ब्राह्मणता । प्रामस्य समूहो ग्रामत। । देव एव देवता । भूमिविद्युत्सरिल्लतावनिताभिधानानि ॥ भूमिभूः । विद्युत्सौदा. मनी । सरिनिम्नगा । लता वल्ली । वनिता योषित् । यादो नपुंसकम् ॥ यादःशब्दः सरिद्वाचकोऽपि क्लीव स्यात् ॥ भानुक्सदिगुष्णिगुपानहः ॥ एते स्त्रियां स्युः । इयं भा इत्यादि । स्थूणोणे नपुंसके च ॥ एते स्त्रियां क्लोबे च स्तः । स्थूणम, स्थूणा। ऊर्णम् , ऊर्णा । तत्र स्थूणा काष्ठमयी द्विर्णिका । ऊर्णा तु मेषादिलोम | गृहशशाभ्यां क्लीबे ॥ नियमार्थमिदम । गृहशशपूर्व स्थूणोम यथा. संख्यं नपुंसके स्तः । गृहस्थूणम् । शशोर्णम् । “शशोर्ण शशलोमनि" ( अ०को०२-९-१०८ ) इत्यमरः ॥ प्रावृट्विनुट्रवितिषः ॥ एते स्त्रियां स्युः ॥ दर्विविदिवेदिखनिशान्यश्रिवेशिकायौषधिकट्यङ्गुलयः। एते स्त्रियां स्युः । पक्षे ङीष् । दर्वी, दर्विरित्यादि। तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविराज्यादयः । एते प्राग्वत् । इयं तिथिरित्यादि । अमरस्त्वाह-"तिथयो द्वयोः" (म०को. १-४-१) इति । तथाच भारविः-"तस्य भुवि बहुतिथास्तिथयः" इति । स्त्रीत्वे हि बहुतिथ्य इति स्यात् । श्रीहर्षश्च-"निखिलानिशि पौर्णिमातिथीन्" इति । शकुलिराजिकुट्यशनिवर्तिभ्रकुटित्रुटिवलिपतयः। एतेऽपिस्त्रियां स्युः । इयं शकुलिः । प्रतिपदापद्विपसंपत्शरसंसत्परिषदुषःसंविक्षुतपुन मुत्समिधः । इयं प्रतिपदित्यादि । उषा उच्छन्ती । उषाः प्रातरधिष्ठात्री देवता । आशीषूःपू¥ारः । इयमाशीरित्यादि । अप्सुमनस्समासिकतावर्षाणां बहुत्वं च ॥ अबादीनां पशानां स्त्री. स्वं स्यात्वं च । आप इमाः । "स्त्रियः सुमनसः पुष्पम्"(अको० २४-२७)। "सुमना मालती जातिः" (अ० को० २-४-७२) । देववाची तु पुंस्येव । “सुपर्वाणः सुमनसः” (अ० को०१-१-७)। बहुत्वं प्रायिकम् । "एका च सिकता तैलदाने असमर्था" इति अर्थवस्त्रे भाष्यप्रयोगात
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy