________________
२६८ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके
इदानीं परवल्लिङ्गमित्यतिदेशे उपयुक्ततया प्रसङ्गात् पाणिनीयलि. ङ्गानुशासनसूत्राणि व्याख्यायन्ते ॥
लिङ्गम् ॥ स्त्री ॥ अधिकारसूत्रे एते । क्रकारान्ता मातृ दुहितस्वसृयातृननान्दरः ॥ ऋकारान्ता एते पश्चैव स्त्रीलिङ्गाः, स्वनादिसप्तकस्यैव ङोनिषेधेन कीत्यादींपा ईकारान्तत्वात् । तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृ. त्योत्रिचतुरोदन्तत्वाभावात्।
अन्यूप्रत्ययान्तो धातुः । अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । अवनिः । चमूः ! प्रत्ययग्रहणं किम् ? देवयतेः विप् दुयः। विशेष्यलिङ्गः।
अशनिभरण्यरणयः पुंसि च ॥ इयमयं वा अशनिः । मिन्यन्तः ॥ मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । भूमिः । ग्लानिः।
वन्हिवृष्ण्यग्नयः पुसि ॥ पूर्वस्थापवादः । श्रोणियोन्यर्मयः पुंसि च ॥ इयमयं वा श्रोणिः । तिन्नन्तः ॥ स्पष्टम् । कृतिरित्यादि । ईकारान्तश्च ॥ ईप्रत्ययान्तः स्त्री स्यात् ' लक्ष्मीः । ऊडाबन्तश्च ॥ कुरूः ॥ विद्या।
स्वन्तमेकाक्षरम् ॥ श्रीः । भूः । एकाक्षरं किम् ? पृथुश्रीः । विंशत्यादिरानवतेः ॥ इयं विंशतिः । त्रिंशत् । चत्वारिंशत् । पञ्चा. शत । षष्टिः। सप्ततिः। अशीतिः। नवतिः।
दुन्दुभिरक्षेषु ॥ इयं दुन्दुभिः । अक्षेषु किम् ? अयं दुन्दुभिः, वाद्य. विशेषोऽसुरो वेत्यर्थः।
___ नाभिरक्षत्रिये ॥ इयं नाभिः । उभावप्यन्यत्र पुंसि ॥ दुन्दुभिर्नाभिश्चोकविषयादन्यत्र पुंसि स्तः । नाभिः क्षत्रियः । कथं तर्हिसमुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनामिमिः।
(कि०का० ८-२५) इति भारविः । उच्यते, दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम् । वस्तुतस्तु "लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य" इतिभायात्पुंस्त्वमीह साधु । अत एव
नाभिर्मख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यास्त्रियां कस्तूरिकामदे ॥