________________
२६६ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके
समरतिमिरवारा राजसूयोपवासौ चमसदिवसकंसा वाजपेयो हिरण्यम् ॥ जठरदरशरीराऽऽरावकान्तारराष्ट्राः
पटहगृहकवाटाः कुक्कुटा च धाम ।। धारः परिपाटी । "कंसोऽस्त्री पानभाजनम्" (अ०को०२-९-३३) इत्यर्थः । दरखासे रोगे अल्पे च । शरीरः कायः । आरावः शब्दः । गृहशब्दो नपुंसकेऽभिधेयवचनः । पंसि तु बहुवचनान्त एव । "कवा. टमररं तुल्ये" (अ०को०२-२-२८) इत्यमरः । अत्रैव कपाटशब्दोऽपि साधुरिति "शकौ हस्तिकपाटयोः (पा०स०३-२-९४) इति सत्रे वक्ष्या. मः । आर्द्रः शृङ्गवेरम् । घाम गृहं तेजश्च ॥
पद्माषाढकपित्थषष्टिककुलान्यम्भोजवाजामृताः स्थूलधूतखलीनलोहकवचाशोकक्षयानेकपाः । शस्तण्डकर्मचमरजतस्नेहासिहंसापराः
सारः सैन्धवमध्यमावरधनुर्मानस्तनस्थाणवः ।। पो निधौ पुंसि, जलजे तु द्विलिङ्गः । आषाढं व्रतिदण्डो मासश्च । कपित्थो वृक्षविशेषः । वृत्तौ तु कवीयेति पठ्यते, अश्वमुखबन्धनरज्जु स्तस्यार्थः । उक्तं च बोपालितेन "नार्यो करीखलीनं कवीयं वा ना तुरङ्गमुख भाण्डम्' इति । षष्टिकं व्रीहिभेदः । कुलो वंशो गृहं च । अ. म्भोजः कमलम् । वाजं पिच्छम् । अमृतं सलिलम् । अशोकं तरुः । क्षयो गृहम् । अनेक हस्ती । शलो निधौ पुमान् , जलजे द्विलिङ्गः । नण्डकदछन्दोगानां ग्रन्थविशेषः । चर्माजिनम् । रजतं रूप्यम् । स्नेह सौहार्दम् । असिः खड्गः । अपरोऽन्यः। सारो बलम् । सैन्धवो लवणम्। मानो दर्पः । स्थाणुः शङ्कः ॥
महिमनेत्रकपञ्चकदण्डकाः क्रकचशम्बलकुण्डपकन्दराः ॥
कटकमालवमर्मरदैवताः शिखरकेसरदारुभगन्दराः ॥ महिमं महत्वम् । नेत्रकं शृङ्खलकण्टकम् । पञ्चकं विस्तारः। दण्डकं छन्दोविशेषः । ककवं काष्ठादिदारणसाधनम् । शम्बलं पायेयम् । कु. ण्डपं क्रतुविशेषः। कन्दरा स्त्रियामपि । मालवा देशविशेषः । मर्मरं शुष्कपर्णध्वनिः । दैवतो देवः । दारुः काष्ठम् ॥
दीपोद्यमब्रह्मपिधानभावा वास्तुबतार्धप्रवराभिधानाः ।
अों मुहूर्तो धनवप्रसौधा रेणुस्तलं लोपपटं विहायः ॥ दीपं प्रकाशविशेषः । भावः स्वभावः । वास्तुर्वेश्म । अर्मः चक्षुः गःगे। धनो वित्तम । पटं वस्त्राम ॥