________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् ।
मण्डलम। विटपः स्तम्भः शाखा च । नेत्रो नयनम् । अव्ययमथे. त्यादि । शेख रमापीडः । केदार क्षेत्रम् । आश्रमो मुनिस्थानम् । शूलमायुधं रोगविशेषश्च । घलयो हस्ताभरणम । बालः शिशुः केशश्च । तमालो वृक्षविशेषः । मलः पापं विट् च । गुल्मः प्रकाण्डम् । अङ्गारो दग्धकाष्ठम् । विहारः क्रीडास्थानम् । रसं मधुरा. दि । पात्रो भाजनम् । "त्रिषु पात्री पुटी वाटी" (अ०को०३-५-२२) इत्यमरादिहायोगव्यवच्छेदे तात्पर्य न त्वन्ययोगव्यवच्छेदेऽपि । एवं पवित्रः पावनम , पुरः पुरीत्याधपि । बुध्नमधोभागः । नलः सुषिर. तृणम्। नालः दुष्करादीनां दण्डः । अयं स्त्रियामपि, "नाला मणालाग्र भुजो भजामः" इति श्रीहर्षः । प्रवालं पल्लवो विद्रुमश्च ॥
সূমা অসুন্ধৰণৰাখকাঘাষাভুক্ত। वक्रः संगमदेहदाडिमहिमाः पत्रं बलं वल्कलम् । कार्पासामिषकाशकोशकुसुमप्रग्रीवमासेक्कसा
निर्यासः कलशाम्बरीषकलला माषं करीषं कुशम् ।। जृम्भो जृम्भणम् । वज्रः कुलिशं हीरकश्च । कबन्धं रुण्डः । कर्षः पलचतुर्भागः । ककुदं श्रेष्ठे वृषांसे राजचिन्हे च । चक्रो रथा
गः । अकुशः सृणिः । वको मुखम । सङ्गमो नद्यादेमेलनम् । देहं शरीरम । दाडिमं फलविशेषः । हिमस्तुहिनम् । पत्रः पर्ण वाहनं च । बलं सामर्थ्य सैन्यं च । कुसुमः पुष्पम् । प्रग्रीवं वातायनम् । मासं त्रिंशद. होरात्रः । इक्कसश्चिकसं गोधूमादिचूर्णम् । अमरस्तु चिक्कसमर्धर्चादौ पपाठ । निर्यासं वृक्षादेनियन्दः । कलशं घटः। अम्बरीषं भ्राष्ट्रम् । कललं शुक्रशोणितयोः परिणामविशेषः । माषं परिमाणविशेषो धा. न्यविशेषश्च । करीषं शुष्कगोमयम् । कुशशब्दस्य विषयविवेकस्तु "दण्डमड" इत्यादिलिङ्गानुशासनमूत्रव्याख्यानावसरे वक्ष्यते।
मुसलमुकुलमूलाः पार्श्वपात्रीवपूर्वाः कमलहलचषालाः खण्डलं कुण्डलं च । निगलफलपलाला मङ्गलं शालशीला
विषचषकविशालाः पूलतेले कपालम ॥ मूलः शिफा । पात्रीवं यज्ञोपकरणम् । कमला पनम् । हलः सीर. म् । चषालं यक्षपात्रविशेषः। खण्डलं खण्डम् । फलःप्रयोजनम् । शालो वृक्षविशेषः । शीलं चरितम् । विषो वत्सनागादिः । चषको मधुपान भाजनम् । पूलं बद्धतृणसंचयः॥