________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् ।
२६३
पुंसीति वक्तव्यम् (का०वा० ) । अनुवाकः । शंयुबाकः । सूक्तवाकः । वाक्यविशेषस्यैताः सञ्ज्ञाः 1 कर्मणि घञन्ता इति नपुंसकत्वे प्राप्ते वचनम् ।
अपथे नपुंसकम् (पा०सू०२-४-३०) । इदं नपुंसकं स्यात्तत्पुरुषे । समासान्तरे तु अपथों देशः । अपथा नगरी । कृतसमासान्तनिर्देशा. नेह-अपन्थाः ।
अर्धर्चाः पुंसि च (पा०सु०२-४-३२ ) । अर्धर्चादयः शब्दाः पुंलि क्लीबे च स्युः । ते च गणरत्ने संगृहीताः । तद्यथा-अर्धर्चध्वजकुञ्जरी धुमधवो वर्चस्ककूचदकाः पङ्कानी कपिनाकनिष्क कपटाष्टङ्कः किरीटः कुटः । कूटः कङ्कटकर्वटाण्डशकटा वल्मीकसानूनटाः खण्डोद्योग विडङ्गशृङ्गसरकाः पुंखव्रजौ मोदकः । मधुर्मकरन्दे मधे माक्षिके च द्विलिङ्गः । " मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणेपाठात्पुन्नपुंसकयोर्मधुः " ॥ इति शाश्वतः । अमरस्तु - "माकं मधु न द्वयोः" इत्याह । चैत्रदैत्ययोस्तु पुंस्येव । वर्चस्कं शकृत् । कुर्वं दीर्घश्मश्रु । आढकं मानविशेषः । पङ्कः कर्दमपापयोः । अनकिं सैन्यम् । पिनाको रुद्रधनु त्रिशूलं न । निष्क आभरणम् । कपटं व्याजः । टङ्कः पाषा णभेदनः । किरीटो मुकुटम् । कुटो घटः । कूटं सङ्घातो माया च । कङ्कटं सन्नाहः । कर्वटं नद्यादिवेष्टितः खेटकग्रामः । अण्डं पक्ष्यादिप्रसवः । नटो नर्त्तकविशेषः । खण्ड इक्षुविकारः शकलं च । उद्योगमुत्साहः । विडङ्ग औषधम् । सरकं मद्यम् । शेषं प्रसिद्धम् ।
शाको मस्तककल्कशुकनिकराः शुल्कं निदाघो नखो बाणद्रोण सुवर्णभूषणरणाः कार्षापणस्तोरणः । काण्डस्ताण्डवदण्डमण्डपिटकाः सक्तुस्तटाकत्रणौ पेटो मञ्चकवारबाणचरणा वस्त्राम्बरैरावताः ।
कल्क औषधनिर्यासः दम्भः पातकं च । शुकं धान्यादेः सूची । शुएकं घट्टादावायस्थानम् । द्रोणो मानविशेषः पक्षिविशेषश्च । भूषणऽलङ्कारः । काण्डः शरनालवर्गवारिसमयकुत्सितेषु । मण्डो दध्यादेर्द्रवांशः । पिटको वंशनिर्मितः पात्रविशेषः । पेटः संहतिः । ऐरावतमिन्द्रगजः ।
नरकटवटडिनामवर