________________
२६२
शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमाहिके
हेमन्तशिशिरावहोरात्रे च च्छन्दसि (पासू०२-४-२८)। पूर्वव दित्यनुवर्तते । हेमन्तश्च शिशिरे च हेमन्तशिशिरौ। अत्रेदमवधेयम् , शिशिरशब्दः पुनपुंसकयोः । तथाच चक्रवज्रान्धकारेति सूत्रे तिमि रशिशिराणि नपुंसके चेति भगवान्पाणिनिः । अमरोऽपि-"हेमन्तः शिशिरोऽस्त्रियाम्"(अ०को०१-४-१९) इत्याह । तथा चात्र सुत्रे हेमन्तः शिशिराविति न कर्तव्यम् । अहोरात्रे शिवे स्याताम् । इह "रात्रा. न्हाहाः' (पासू०२-४-२९) इति पुंस्त्वं प्राप्तम् । द्वित्वमतन्त्रम। अ होरात्राणि विदधत् । न चेदं समाहारद्वन्द्वे सत्येकशेषात्सिद्धमिति वाच्यम् , तत्रापि पुंस्त्वस्योत्तरसूत्रे वक्ष्यमाणत्वात् । छन्दसि लिङ्गव्यत्ययो वक्ष्यते तस्यैवायं प्रपश्चः। लोके तु दुःखे हेमन्तशिशिरे। अहोरात्रौ पुण्यो।
रात्राहाहाः पुंसि (पा००२-४-२९) । एतदन्तौ द्वन्द्वतत्पुरुषो पुंस्येव । रात्रेः पूर्वो भागः पूर्वरात्रः । एकदेशिसमासः । “अहः स. धैकदेश" (पा०सू०५-४-८७) इत्यच् समासान्तः । पूर्वाह्नः। “राजाहः सखिभ्यः" (पा०सू०५-४-९१) इति टन् । "अन्होऽन्ह एतेभ्यः" (पा० सू०५-४-८८) इत्यन्हादेशः । “अन्होऽदन्तात्" (पा०सू००-४-७) इति णत्वम् । यहः । “न संख्यादेः समाहारे" (पासू०५-४-८९) इत्यः महादेशाभावः। "अन्हएखोरेव" (पासू०६-४-१८५) इति टिलोपः। परवल्लिङ्गापवादोऽयं योगः | वृत्तौ तु एते पुंसीत्युक्तम् । तत्राप्येतदन्ता इत्यर्थो बोध्यः। यत्तु रात्रादीनामेवानेन पुंस्त्वे कृते तदन्तस्य "पर. पल्लिङ्गम्" (पा०सू०२-४-२६) इत्येव सिद्धमिति । तन्त्र, समाहार नपुंसकत्वापत्तः । परवल्लिङ्गत्वापवादो हि "स नपुंसकम्" (पा०सू० २-४-१७) इति योगः। न च नपुंसकत्वे इधापत्तिः, 'द्विरात्रः' 'त्रिरात्रः' इति वृत्तिकारीयोदाहरणविरोधात । तद्धि समाहारे द्विगुरिति सर्वै
ाख्यातम् । अमरोऽपि प्रायुक्त-"ते तु त्रिंशदहोरात्रः" (अ०को० १-४-१२) इति, "मासेन स्यादहोरात्रः" (अ०को०१-४-२२) इति च । तस्मात्तदन्तस्यैवायं पुंस्त्वविधिः । यद्यपि सन्निधानात्परवल्लिङ्गः ताया एवायमपवादस्तथापि परत्वानपुंसकतां बाधते ।।
अत्रेदं चिन्त्यम्-उक्तरीत्या 'अहोरात्रः' इत्यत्र पुंस्वमस्तु । द्विरात्रादौ तु वृत्तिकारहरदत्तायुकं पुंस्त्वमसङ्गतम्, तत्र विशिष्टक्लीबंतावि. धेः । तथाच लिङ्गानुशासनसूत्रम्। “अपथपुण्याहे नपुंसके" (लि. स०१३२)। "संख्या पूर्वा रात्रिः" (लि०स०१३२) इति । अमरो ऽच्याह--"रात्रेः प्राक् संख्ययान्वितम्' (अ०को०३-५-२५) इति "गणरात्रं निशाबव्हाः" (अ०को०१-४-६) इति च । भनुवाकादयः