________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम्। २६१ 'गुणकर्मणी' इत्यादौ लिङ्गाभिधायी प्रत्ययो न सम्भवति तत्रार्थ पवातिदिश्यते । उभयसम्भवे तूभयम् । यथा 'कुक्कुटमयूर्यो" इत्या. दौ। ततश्च औपदेशिकस्य इस्वत्वेऽप्यातिदेशिकस्य श्रवणं भषि ध्यति । न च पुनर्हस्वः शङ्ख्यः, अनुपसर्जनत्वात्तदन्यस्याप्रातिपदिकत्वाच । न चैवमपि 'दत्तागाायण्यो' 'दत्ताकारीषगन्ध्ये' इत्यत्र ह्रस्वत्वे कृते समासात्पुनः फस्यौ स्यातामिति वाच्यम् , "भस्याढे तद्धिते" (कावा०) इति पूर्वोत्पन्नयोनिवृत्तिसम्भवादिष्टापत्तेरिति । मैवम् , 'दत्ता च युवतिश्च दत्तायुवती' इत्यत्र तिप्रत्ययद्वयश्रवणापत्तेः । तत्राभत्वेन पुंवद्भावायोगात् । तस्मादुपसर्जनत्वं द्वन्द्व नास्त्येव अन्वर्थत्वादिति स्थितम् । 'अश्वघडवौ' इत्यत्र स्त्रीप्रत्ययनिवृत्तौ उपा. यान्तरं वक्तव्यमिति। ___ अत्रोच्यते, "विभाषावृक्षमृग"(पा०सू०२-४-१२) इतिसूत्रे ऽश्व. वडवेत्यत्र टापो निवृत्तिनिपात्यते । तदुक्तम्-"समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टाब्लुग्वचनं निपातनात् सिद्धम्" इति । "विगुप्राप्ता. पन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः (कावा०)। पञ्चसु कपालेषु संस्कृतः पश्चकपालः पुरोडाशः। प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलङ्कमारिः। निष्कौशाम्बिः । भाग्ये त्वेतत्प्रत्या. ख्यातम् । तथाहि, तत्पुरुषग्रहणं न करिष्यते । परवल्लिङ्गं द्वन्द्वस्येत्येव । कथं 'पूर्वकायः' 'अर्द्धपिप्पली' इति : एकदेशिसमासोऽपि नारभ्यते । कर्मधारय एवायं-पूर्वश्चासौ कायश्च, अर्द्धश्चासौ पिप्पली चेति । ततश्च प्राधान्यादेवोत्तरपदार्थस्य लिहंभवति। न च षष्ठीसमासबाधनार्थमेकदेशिसमासोऽवश्यारब्धव्य इति वाच्यम् , इयत्वादनभिधाना। तथाहि, "द्वितीयतृतीय' (पासु०२-२-३) इत्यत्रान्यतरस्याङ्ग्रहणात्स्. त्रकारस्यापि षष्ठीसमास इष्टः, अर्धशब्देनापि षष्ठीसमासो भाग्यका. राणामिष्ट इति प्रागेवोक्तम्। 'पूर्वापरम्' इत्यत्र वनभिधानात्षष्ठीसमासो न भविष्यतीति । इदश्च प्रत्याख्यानं दुर्बलम्, अनभिधानाश्रयणमग. तिकगतिरिति सन्प्रत्ययविधौ भाष्य एवोक्तत्वात् ।
पूर्ववदश्ववडवी (पा०सू०२-४-२७) । द्विवचनमतन्त्रम् । अर्थातिदेशश्वायम् । परवल्लिङ्गतापवादः। अश्ववडवी, अश्ववडवान् ,
अश्ववडवैर्जवनैरित्यादि । “विभाषा वृक्षा" (पा००२-४-१२) इत्या. दिसूत्रेण समाहारद्वन्द्वपक्षे तु “स नपुंसकम्" (पा००२-४-१७) इत्येव भवति, तच्छन्देन विशिष्प परामर्शार्थमेवाश्ववडरग्रहणात् । अन्यथा पशुग्रहणेनैव सिद्धौ तद्वैयक्त्तिरित्युक्तम् ।