________________
२६०
शब्दकौस्तुभद्वितोपाध्यायचतुर्थपादे प्रथमाहिके
चाराजा राजसहशस्तत्पर्यायो गृह्यते। नेह, राजसभा।चन्द्रगुप्तसभा। कथं "नृपतिसभामगमन्न वेपमाना" (म०भा०) इति कीचकवधे? गज. पतिवद्राजविशेषवाचित्वादिति रक्षितः । यदा, ना पतिर्यस्यां सभा. यामिति बहुवीही कृते पश्चात्कर्मधारयः । अनाकर्मधारय इत्यनुवृत्तेने क्लीबत्वम् । अमनुण्यशब्दो रूल्या रक्षापिशाचादीनाह । रक्षासभम् । सव्यर्थाभावान्नेह--काष्ठसभा।
अशाला च (पासू०२-४-२४) । शालावाची सङ्घातवाची च सभाशब्दः । तत्र राजामनुष्यपूर्वत्वे पूर्वसुत्रेण पूर्वस्य क्लीबत्वमुक्तम् । सकतवाचिनस्तु अनेन विधीयते । स्त्रीसभा, स्त्रीसद्धात इत्यर्थः । अशाला किम् ? अनाथसभा, अनाथकुटीत्यर्थः ।।
विभाषा सेनासुराच्छायाशालानिशानाम् (पासू०२-४-२५) । एतदन्तस्य तत्पुरुषस्य क्लीबता वा स्यात् ब्राह्मण सेनम् , ब्राह्मणसे. ना।यवसुरम्, यवसुरा । कुड्यच्छायम्, कुड्यच्छाया । गोशा. लम्, गोशाला । श्वनिशम्, श्वनिशा कृष्ण चतुर्दशीत्याहुः। तस्यां हि श्वान उपवसन्तीति प्रसिद्धिः । "शुनश्च तुर्दश्यामुपवसतः पश्या. मः" इति तिर्यगधिकरणे शाबरभाष्यम् ।
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (पा०स०२-४-२५) । एतयोः परपदस्यैव लिङ्गं स्यात् । कुक्कुटमर्याविमौ, मयूरीकुक्कुटाविमौ । अर्ध पिप्प. ल्या अर्धपिप्पली। ___ स्यादेतत् यदि समासार्थस्य परवल्लिङ्गत्वमनेनातिदिश्यते, तर्हि "पूर्ववदश्ववडवो" (पासू०२-४-२७) इति सूत्रेणापि न्याय साम्यात्समासस्यैवातिदेष्टव्यम् । ततश्च टाप् श्रूयेत समासार्थस्य पुंस्त्वेऽपि उत्तरपदार्थस्य स्त्रीत्वानपगमात् । यत्तु “गोस्त्रियो" (पा० सु०१-२-४८) इति हस्व इति । तत्र, “चाथै द्वन्द्वः" (पासू०२-२-२९) इत्यत्रानेकमित्यधिकारात्सर्वेषां प्रथमानिर्दिष्टत्वेऽपि प्राधान्यादुपस. जनसञ्चाविरहात् । अन्वर्थसंज्ञा हि सा । अत एव राक्षः कुमार्याः राजकुमार्या इत्यत्र न हस्व इत्युक्तम् । अत एव च 'कुक्कुटमयूर्यो' इत्यत्र न इस्वः । ननु मास्वन्वर्थता। तथाच 'अश्ववडवो' इति सि. धति । 'राजकुमार्याः' 'कुक्कुटमयूर्यो' इत्यत्र तु हस्ते कृते पुनः स्त्री. प्रत्ययात् सिद्धम् । तदुक्तम्-'परवल्लिङ्गमिति शब्दशब्दार्थों इति । तथाहि, लिङ्गशब्देन लिङ्गाभिधायी प्रत्ययोऽर्थश्व गृह्यते, तन्त्राद्या. श्रयणात् । एवञ्च द्वन्द्वार्थस्य तत्पुरुषार्थस्य च परस्येव लिङ्गं स्यात् । तदभिधायी प्रत्ययश्च परस्येवेति सूत्रार्थः। तथा च यत्र 'द्रव्यगुणो'