________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम्
तत्पुरुषोsनकर्मधारयः (पा०सू०२-४-१९ ) । अधिकारोऽयम् कर्मधारयशब्दो भावप्रधानः । द्वन्द्वगर्भो नञा बहुव्रीहिः । न विद्येते नञ्च कर्मधारयत्वं चेत्युभे यत्र स तत्पुरुष इत्यर्थः । वक्ष्यति "विभाषा सेनासुरा" (पा०सु०२-४-२५) इत्यादि । तत्पुरुषः किम ? दृढसेनो राजा । नरहितः किम् ? असेना । कर्मधारयत्वरहितः किम् ? परमसेना । मध्यम सूत्रेष्वयमधिकारो नातीवोपयुज्यत इति तत्रैव वक्ष्यामः ।
પૂર
संज्ञायां कन्धोशीनरेषु ( पा०स्०२ - ४ - २० ) | कन्यान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नाय ः कन्यायाः संज्ञा । सुशमस्या प त्यानि सौशमयः, तेषां कन्था सौशमिकन्थम् । संज्ञायां किम् ? वीरणकन्या । ऊशीनरदेशेषु किम् ? दाक्षिकन्था | इहानादिः संज्ञा गृह्यते । सा चोशीनरेषु तत्पुरुषभिन्ना न समासरूपा कर्मधारयश्च नास्त्येवेतीह मन्दमधिकारस्य फलम् ।
उपक्रमान्तश्च
उपशोपक्रमन्त दाद्याचिख्यासायाम् (पा०सु०२-४-२१) । उपज्ञायते "आतश्चोपसर्गे" (पा०सू०३-१-१३६) इति कर्मण्य प्र इत्युपज्ञा । त्ययः । उपक्रम्यते इत्युपक्रमः । कर्मणि घञ् । "नोदात्तोपदेशस्य" ( पा०सु०७-३-३४) इति वृद्धिप्रतिषेधः । उपज्ञान्त तत्पुरुषो नपुंसकं स्यात्, तयोरुपशोपक्रमयोरादिः प्राथम्यश्चेदाख्यातुमिष्यते । पाणिनेरूपशा पाणिन्युपशं ग्रन्थः । त्वदुपक्रमं सौजन्यम् । इच्छासनेह विवक्षैव शब्दव्युत्पत्तौ नियामिका न तु वस्तुस्थितिरिति ज्ञाप्यते । तेन क्रियासम्बन्धमात्र विवक्षायां न 'देवदत्तोपनो रथः ' इत्यादि । इह षष्ठीतत्पुरुषाद्विना तदादित्वा सम्प्रत्ययादलभ्यमधिकारफलम् ।
छाया बाहुल्ये (पा०सू०२ - ४ - २२ ) । छायान्तस्तत्पुरुषो नपुंसकं स्यादु बाहुल्ये सति चेच्छायाम् । यानि सम्भूयोपजीव्यां छायामारभमाणान्यावरकद्रव्याणि तत्समर्पकात्पूर्वपदात्परश्छायाशब्दश्चेदित्यर्थात्फलति । अत एवेह नाधिकारः फलवान् । दक्षूणां छाया क्षु उछायम् । "विभाषा सेना" (पा०सु०२-४-२५) इत्यादेर्विकल्पस्यापवादोऽयम् । कथन्तर्हि 'इक्षुच्छायानिषादिन्यः' (२०वं ०४-२० ) इति १ उच्यते, आसमन्तान्निषादिम्य इत्याप्रश्छेषो बोध्यः ।
समा राजा मनुष्य पूर्वा (पा००२-४-२३) । राजपूर्वा अमनुष्य पूर्वा च या सभा तदन्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वर स भम् । पर्यायस्यैवेष्यते । तथाहि, मराजेतिच्छेदः । नत्रिवयुक्त न्याया
1