________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् ।
२५७
जनात्" (पा०सू०५-४-५९) इति निषेधात् । कथन्तर्हि "सरपथश्वाचिं. तेऽध्वनि' इति ? स्वतिभ्यामेवेति परिगणनात् । अथ कथं
_ "व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः"
इत्यमरः (अ०को०२-१-१६) ? अत्र क्षीरस्वामिदुर्घटादयो विपथं कापथमित्येव पाठः कर्तव्यो लिनकारिकाधनुरोधादित्याहुः। एवन्तु "व्यध्वौ विपथकापथौ" इति रभसकोशेऽपि पुंस्त्वं प्रामादिकमिति लभ्यते । वस्तुतस्तु पथे गतौ इत्यस्मात्पचाचि पथते व्याप्नोतीति पथः, अकारान्तोऽयम् । तथाच त्रिकाण्डशेषः, "वाटः पथश्च मार्गः स्यात्" इति । तेन समासे पुंस्त्वन्न । न चैवं विपथः' इति सिद्धावपि 'कापथो' न स्यात्कादेशस्य दुर्लभत्वादिति वाच्यम्, ईषदर्थे चेति तत्सम्भवात् , कुत्सायामर्थतः पर्यवसानात् । यत्वकारान्तस्याभ्युपगमे "पथो विभाषा" (पा०स०५-४-७२) इति सूत्रं व्यर्थ स्यादिति माधवे. नोक्तम् । तत्रायं समाधिः-"अपथं नपुंसकम्" (पासू०२-४-३०) इति सूत्रे कृतसमासान्तनिर्देशसामर्थ्यात् "नअस्तत्पुरुषात्" (पासु०५-४७१) इत्यस्य नित्यं बाधः प्राप्तः। न च सोऽप्यकारान्तस्य निर्देशः, "पथासङ्ख्याव्ययादेः" (कावा०) इत्यत्रापि तथात्वापत्तौ सत्यामपथो विपथः कापथ इत्याद्यसियापत्तेः । किञ्च "राधान्हाहा:" (पासू०२४-२९) इति सूत्रात्परम् “अपथं नपुंसकम्" (पासू०२-४-३०) इति सूत्रे वार्तिकं पठ्यते। तथाच प्रक्रमानुरोधात्कृतसमासान्तनिर्देश एव न्याय्यः सम्प्रदायसिद्धश्च । अत एव "अपथं नपुंसकम्" (पासू०२४-३०) इति सुत्रस्य वात्तिकेन गतार्थतामाशय सूत्रस्य प्राच्यत्वाद. दोष इति कैण्टः । एवं स्थिते 'अपन्थाः' इत्येतत्सिद्धये "पथो वि. भाषा" (पासू०५-४-७२) इति सूत्रम् , अमरस्य च न पूर्वापरविरो. ध इत्यवधेयम् ।
प्रकृतमनुसरामः-इदं क्लीबत्वविधानं परवल्लिङ्गताया अपवादः । तेन "विपथा नगरी" इति बहुव्रीही न । पन्थानमतिकान्ता ऽतिपथे. त्यत्रापि न । इह हि "द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु न" (कावा०) इति परवल्लिङ्गता प्रतिषिद्धा । यद्येवमुत्पथमिति प्रतीकमुपादाय "कु. गति" (पा०स०२-२-१८) इति तत्पुरुष इति कैयटो विरुध्यते । मैवम्, न हि तत्र 'पथ उद्गतः' इत्यादिविग्रहः, किन्तु उत्कृष्टः पन्था इति । तथा च परवल्लिङ्गमेव प्राप्तम् । तस्मादुत्तरपदार्थप्राधान्य एवेदं लिङ्गवि. धानमिति स्थितम् । स्पष्टश्चेदं माधषप्रन्थे । यतु वृत्तिग्रन्थे 'सुपथम्' इत्युदाहतम् । तत्र सुशब्दस्य वैपुल्यमर्थो न तु पजेति समासान्तः
शब्द . द्वितीय. 17.