________________
विधिशेषप्रकरणे एकवद्भावप्रकरणम् ।
(पा० सू० १-३-९१) इत्यादौ भाष्यारूढं च । तत्र "जातिरप्राणिनाम्” (पा०सु० २-४-६ ) इत्यादी विधिमुखता पक्षस्यैव लक्ष्यानुरोधेनाश्र यणात्तस्य च "न दधि" (पा० सू० २-४ -१४) इत्यादिना निषेधासर्वे सुस्थम् ।
अधिकरणतावस्वे च (पा० सू० २-४-१५) । द्रव्यसङ्ख्यावगमे नै. कवत्स्यात् । दश दन्तोष्ठाः । ननु वर्त्तिपदार्थस्य सङ्ख्याविशेषे बोधनीये इतरेतरयोगद्वन्द्व एवेति न्यायसिद्धम् । अन्यथा हि "दशपञ्च पूल्यः" इति द्विगाविव प्रधानभूते समाहार एव दशत्वसधा अन्वियात् न तु समुदायादिषु तत्किं निषेधेन ? सत्यम, नानेन समाहारद्वन्द्वो निषिध्यते, किन्तु प्राण्यङ्गादीनां समाहार एवेति योऽसौ नियमः स एव निषिध्यते । असति हि निषेधे
पञ्चस्विद्दास्याङ्घ्रिकरेष्वभिण्या भिक्षाऽधुना माधुकरीसरक्षा |
इत्यादीनामसाधुत्वं स्यात् समाहार एवेति नियमेनेतरेतरयोगे द्वन्द्वस्य दुर्लभत्वात् । तथाच सङ्ख्यावगतावेकवदेवेति नियमो न स्या दिति सूत्रार्थः फलितः । तस्मादितरेतरयोगद्वन्द्वस्य प्रतिप्रसवार्थमि दम् । एतेन "दश दन्तोष्ठाः" इत्यादौ समाहारद्वन्द्वस्येवेतरेतरयोग. द्वन्द्वस्यापि दौर्लभ्याद्वाक्यमेव प्रयोज्यम् । अधिकरणैतावत्वेचेत्यनेन प्राण्यङ्गानां समाहार एवेत्यनेन चोभयोर्निषेधादिति प्रत्युक्तम् । “दश ब्राह्मण क्षत्रियाः" इत्यादौ प्रागुक्तन्यायबलेनैव समाहारद्वन्द्वो वारणीयः ।
२५५
विभाषा समीपे (पा०सू०२-४-१६) । अधिकरणैतावत्वस्य सामीप्येन परिच्छित्तौ समाहार एवेत्येवंरूपो नियमो वा स्यात् । उपदर्श दन्तोष्ठम् । उपदशा दन्तोष्ठा । । " अव्ययं विभक्ति" (पा०सु० २-१-६) इत्यादिना सुबन्तसामान्येन विधीयमानोऽव्ययीभावः सङ्ख्ययापि भवति । बहुव्रीहिस्तु “सङ्खघयाव्ययासन्ना” ( पा० सु० २-२-२५) इत्यादिना विशिष्य विहितः । तत्रैकवद्भावपक्षे अव्ययीभावो ऽनुप्रयुज्यते । एकार्थस्य त्वेकार्थ एवान्तरङ्गः । ऐकार्थ्यञ्च सामीप्यप्रधानत्वात् । यद्यप्यव्ययीभावो निःसङ्खयस्तथापि भेदाभावरूपमैकार्थ्यं बोध्यम् । सामानाधिकरण्यन्तु सामीप्यतद्वतोरभेदविवक्षया । अधिकरणतावस्वं तु समाहारसमाहारिणोरभेदविवक्षया । पक्षान्तरे तु बन्हर्थस्य बन्व्हर्थो बहुब्रीहिरेवानुप्रयुज्यते । बव्हर्थत्वञ्च तस्य समीपिप्राचान्यात् । यदि तूभयत्राव्ययीभाव एवानुप्रयुज्यते, तदा तस्याव्ययस्वाद्