________________
२५४ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिकेबद्भावविरहपक्षे प्रवर्त्तते । अश्ववडवौ। अश्ववडवान् ॥
विप्रतिषिद्धं चानधिकरणवाचि (पा०स० २-४-१३)। विरुया. नामद्रव्यवाचिनां छन्द्व एकवद्वा स्यात् । अत्रेदं नियमशरीरम्-य एकवचनो द्वन्द्वो विभाषा प्राप्तः, स यदि विप्रतिषिद्धवाचिनां भवति, तदा अद्रव्यवाचिनामेवेति । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः। विप्रतिषिद्धं किम् ? नन्दकपाञ्चजन्यम् । इह द्रव्यवाचित्वेऽपि पाक्षिकः समाहारद्वन्द्वो भवत्येव । यन्तु वृत्तौ का मक्रोधौ इति प्रत्युदाहृतं, तत्रापि 'शीतोष्णं' 'सुखदुःखम्' इत्यादा. विव पाक्षिकस्यैकवद्भावस्य दुरित्वात् । नियमार्थ हि प्रकृतसूत्रमिति स्थितम् । न च अद्रव्यवाचिनाद्भवति तर्हि विप्रतिषिद्धानामेवेति तदाशयः कल्यः, "शीतोष्ण उदके" इत्यत्र पाक्षिकैकवद्भावापत्त्या "अनधिकरणवाचीति किम् ? शीतोमे उदके" इत्येवंरूपस्वोक्तिविरो. धापत्तेः,सौत्रानुपूर्वीस्वरसभङ्गप्रसङ्गाति दिक।
न दधिपयआदीनि (पा० सु० २-४-१४) । एतानि नकवत्स्युः । दधिपयसी । मधुसर्पिषी । सर्पिर्मधुनी । इह त्रिषु व्यञ्जनस्वादिकल्पः प्राप्तः । ब्रह्मप्रजापती । शिववैश्रवणौ। स्कन्दविशाखौ। न चेह विरु पाणामपीति एकशेषः शङ्ख्यः, ___ "स्कन्दश्चैव विशाखश्च द्वौ सुतौ संबभूवतुः।"
इति महाभारतस्वरसेनापर्यायत्वनिर्णयात् । परिवादकौशिको । प्रवग्योपसदौ । शुक्लकृष्णे । इध्माबर्हिषी, निपातनादीर्घः। दीक्षात प. सी। श्रद्धातपसी। मेधातपली। अध्ययनतपसी । उलूखलमुसले । आघवसाने । श्रद्धामेधे । ऋक्सामे । वाङ्मनसे । इह ब्रह्मप्रजापत्या. दिषु समाहारद्वन्द्वनिषेधमुखेनेतरेतरयोगद्वन्दो व्यवस्थाप्यते । तत्सा. हचर्यात 'दधिपयसी' इत्यादावपि तथैव । तेन तत्र व्यखनत्वप्रयुक. विकल्पे निषिद्धेऽपि जातिलक्षणो नित्य एकवद्भावोऽस्त्विति न राहनीयम् । किञ्च नेह लक्षणविशेष आग्रहः, एकवद्भावमात्रस्य निषे. धाव । यथा "न षट्स्वनादिभ्यः" (पा० स०४-१-१०) इत्यत्र खियां यदुकं तत्रेति सामान्यतो निषिद्धपते । तथाच वक्ष्यति-दोषस्विर तस्माचोमाविति । ननु भवेदेवं यदि "जातिरप्राणिनाम्" (पा०२० २-४-६) इति विधि: स्यात्, निषेधस्तु सः । तथाच तेनेतरेतरयोगे प्रकृतस्त्रेण समाहारे च निषेधाधिपयादीनां द्वन्द्व एव न लभ्येत । . अनोच्यते-नियमवाक्यानां विधिरूपेण निधरूपेण वा प्रवृत्ति रिति पक्षवयं तावत्प्रत्ययलक्षणसुत्रे उपादितम् "द्युयो लुडि"