SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे एकवद्भावप्रकरणम् । २५३ (पासू०२-४-६) इत्यादिलक्षणान्तरप्राप्तं नित्यमेकवद्भावं बाधित्वा बहुप्रकृतिकत्वे विकल्पः स्यात् । न च "बदरामलकं, बदरामलका. नि" इति भाष्यदर्शनादिष्टापत्तिरिति वाच्यम् , तत्र बदरामलकानी. ति काचित्कः पाठः, सोऽपि बदरामलकानात्येवं प्राप्ते जातिलक्षणो नित्य एकवद्भाव इति व्याख्येय इति कैयटेनोकत्वात् । यत्तु नित्ये एकवद्भावे प्राप्त विकल्पोऽनेन क्रियते इति मतान्तरं कैयटेनोक्तम् । तदापाततः, "बदरामलके तिष्ठतः" इति तदुत्तरभाध्यविरोधात् । उक्तरीत्या प्रकृ. तवार्तिकस्य बहुप्रकृतिके विकल्पविधिपरत्वे हि अन्यत्र नित्य एकवद्भा. वो दुर्वार: स्यादिति दिक् । तत्रापि यदि "विभाषा वृक्ष" (पा.सु०२-४-१२) इत्यत्र पठितत्वा. दस्यैव शेषः स्यात् , तदा वनस्पत्यादिवबहप्रकृतित्वे विकल्पाभा. वेऽपि "जातिरप्राणिनाम्' (पा०सू०२-४-६) इति नित्यो विधिः स्यात् । तस्मात्सर्वप्रकरणशेषोऽयम् । एषां फलादीनां द्वन्द्वोऽनेन लक्षणान्त. रेण वा एकवद्भवन् बहुप्रकृतिरेवेति। तेन "प्लक्षन्यग्रोधौ" इत्यत्र अयं विकल्पो "जातिरप्राणिनाम्" (पा०म०२-४-६) इति नित्यश्च न भवति । एवं व्रीहियवौ कुशकाशावित्यादि। प्रकृतसूत्रोपात्तानान्तु इत्थं विषयविभाग:-त्राप्राणिनस्तेषां "जातिरप्राणिनाम" (पासू०२-४-६) इति नित्यं प्राप्ते विकल्पो विधीयते । स च तेषां तैरेव । तथाच वृक्षादनिामन्यैः सह द्वन्द्व यथाप्राप्तं नित्यं विकल्पो वा । तद्यथा-'बीहिकुशप्लक्षम्' इत्यत्र "जा. तिरप्राणिनाम्" (पासू०२-४-६) इति नित्यः । 'प्लक्षशब्दस्पर्श' 'प्लक्षशन्दस्पर्शाः' इत्यत्र तु "चार्थे द्वन्द्वः" (पा०स०२-२-२६) इत्युः भयत्र । न चेह "जातिरप्राणिनाम" (पा० सू०२-४-६)इत्यस्य प्रवृत्तिा, अद्रव्यजातित्वात् । अप्राणिनामिति हि पर्युदास इत्युक्तम् । पशुग्रह णन्तु हस्त्यश्वादिषु सेनाङ्गलक्षणस्य नित्यविधेर्बाधनार्थम् । मृगश. कुनिग्रहणं त्ववशिष्यते । तत्थं वचनं व्यज्यते-पो विभाषाप्राप्त एक. पचनो द्वन्द्वः स मृगविशेषाणां तैरेव नान्यैरिति । तेनैषामन्यैः सह इतरेतरयोग एवेति फलितम् । एवं 'पूर्वापरम्' 'अधरोत्तरम्' इत्य. प्रापि । पशुवन्द्वत्वादेव सिद्धे अश्ववडवग्रहणं प्रतिपदविधानार्थम् । तेनैकवद्भावपक्षे "पूर्ववदश्ववडवौ" (पा०स०२-४-२७) इत्येतद्बाधिस्वा "स नपुंसकम" (पा०स०२-४-१७) इति प्रवर्तते । तच्छन्दो हि पकवद्भावमा परामशति । तेन एकवद्भावनपुंसकत्वमपि प्रतिप. विदितं सम्पयते । “पूर्ववरश्क्वाडौ" (पा०३०२-४-२७) इति खेक
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy