________________
२५५ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिकेकवद्भावानि साधूनि स्युः । गवाश्वकम् । गवाविकम् । गवैडकम् । अजाविकम् । अजैडकम् । एषां पशुद्वन्द्वाविभाषायां प्राप्तायां वचनम् । कुब्जवामनम् । कुजकैरातम् । पुत्रपौत्रम् । श्वचाण्डालम् । स्त्रीकु. मारम् । दासीमाणवकम् । उष्ट्रस्तरम् । शाटीप्रच्छदम् । इहाप्राणिजा. तिवाचिनामबहुप्रकृत्यर्थः पाठः। उष्ट्रशशम् । मूत्रशकृत् । मूत्रपुरी. बम् । यकृन्मेदः । मांसशोणितम् । दर्भपूतीकम् । अर्जुनपुरुषम् । तृणो. लयम् । दासीदासम् । अत्र "पुमान् स्त्रिया' (पा०सु०१-२-६७) इत्ये. कशेषो न । कुटीकुटम् । मांसशोणितम् । भागवतीभागवतम् । गवा श्वप्रभृतिषु "यथोचारितं बन्धवृत्तम्" इति वार्तिकम् । गणपाठे रूपमेषां विवक्षितं न तु पूर्वोत्तरपदनिर्देशमात्रे तात्पर्यमित्यर्थः । तेन अव. जादेऽशोभावपक्षे न भवति। अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोमश्वाः।
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधः रोत्तराणाम् (पासू०२-४-१२) । वृक्षादीनां सप्तानां द्वन्द्वः अश्ववडके. त्यादि द्वन्द्वत्रयं च विभाषा एकवत्स्वात् । वृक्षादौ विशेषाणां प्रहणम् । तथाहि, वृक्षादिशब्दैः प्रत्येक द्वन्दो विशेष्यते । न चैको वृक्षशब्दो बम्बः । न च द्वयोः सहप्रयोगः, एकशेषात् । एवं पर्याययोरपि, वि.
पाणामपि समानार्थनामेकशेषारम्भात् । नापि 'वृक्षश्च धवश्व' इत्यादि, सामान्यविशेषयोर्वाचनिकद्वन्द्वनिषेधस्योकत्वात् । न च प्रा. ज्यभरतग्विति निर्देशादनित्यः स इति वाच्यम् , तथापि 'वृक्षवम' इत्यादि, प्रयोगादर्शनेन निषेधस्यैव प्रकृते प्रवृत्तेः । तस्माविशेषाणामे. घेह ग्रहणं स्थितम् । प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः । रुरुपृषतम्, रुरु. पृषताः।कुशकाशम् , कुशकाशाः । ब्रीहियवम्, व्रीहियवाः ।दधिघृतम्, वधिघृते । गामहिषम्, गोमहिषाः । तित्तिरिकपिञ्जलम , तित्तिरिकपि. अलाः । अश्वबडवम् , अश्ववडवो। पूर्वापरम् , पूर्वापरे । अधरोत. रम , अधरोत्तरे।
अत्र वार्तिकम्-बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रज. न्तुधान्यतणानामिति (कावा०) । एषां बहुप्रतिरेव बन्छ एकवदि. त्वर्थः । मेह-बदरामलको, रयिकाश्वारोही, प्लक्षम्यग्रोधावित्यादि । इदं वार्तिकं विध्यन्तरशेषभूतं न तु स्वातन्त्रेण विधायकम् । विधि: स्वं हि समित्यत्तर्हि वनस्पत्यादीनामेतत्सूत्रोपातानामपि बहुप्रक. हिरवे विकल्प बाधित्वा नित्यं स्यात् । अबहुप्रकृतिकत्वे च सौत्रो वि. कल्पः स्यात् । वैकलिएकत्वे तु फलादीनामपि "नातिरप्राणिनाम्"