________________
विधिशेषप्रकरणे एकवद्भावप्रकरणम् २५१ स्य अग्रामत्वेऽपि उत्तरपदार्थस्य ग्रामत्वात्तदाश्रयः प्रतिषेधः । तदु. कम् "उभयतश्च प्रामाणां प्रतिषेधो वक्तव्यः" इति । नदीग्रहणमदे. शत्वात् । जनपदो हि देशः । अत एव पर्वतानां न-कैलासश्च गन्धमा. दनं च कैलासगन्धमादने ।
क्षुद्रजन्तवः (पा०पू०२-४-८) । एषां द्वन्द्व एकवत्स्यात् । यूकालि. क्षम्। आनकुलात् क्षुद्रजन्तवः।
येषाञ्च विरोधः शाश्वतिकः (पासू०२-४-९)। येषां नित्यं वैरं तेषां द्वन्द्व एकवत्स्यात् । गोव्याघ्रम् । गजसिंहमित्यादि । विरोधो वैरं न तु सहानवस्थानादिः, 'छायातपो' इत्यादावतिव्याप्तेः । शश्वदिति त्रैकाल्यमाह । तत्र भवः इत्यर्थे "काला" (पा०४०४-३-११)। तान्तात्परत्वेऽपि निपातनादिकादेशः । अव्ययानां भमात्रे"(का०वा०) इति प्राप्तस्य टिलोपस्याभावश्च सामान्यापेक्षमिकस्य केनाबाधे ज्ञाप. कमिदम् । तेन कान्दाविकादि सिद्धमिति कश्चित् । वस्तुतस्तु कन्तुः स्वेदनी, तत्र "संस्कृतं भक्षाः" (पा०म०४-२-१६) इत्यण् । कान्द. वम् । तदस्य पण्यम्"(पा०पू०४-४-५१) इति ठक् । शाश्वतिकः किम्? चैत्रमैत्री कलहायते । एतेन "देवासुरैरमृतमम्बुनिधिर्ममन्थं" इति भारविप्रयोगो व्याख्यातः । तेषां हि अमृतादिप्रयुक्तः कादाचित्को विरोधो न तु नित्यः, मन्थनप्रवृत्तिकाले तद्विरहात् । इह (१)पशुशकुनिन्द्रावकाशो-महाजोर_, महाजोरभ्राः। हंसचक्रवाकं, हंसच. क्रवाकाः । "येषां च" (पा० सू०२-४-९) इत्यस्यावकाशः-श्रमणब्राह्म. णम् , मार्जारमूषकम् , अश्वमहिषं, काकोलूकमित्यत्रोभयप्रसङ्गे पर• त्वा:पशुशकुनि विभाषा प्राप्ता चकारेण पुनर्विधानाद् "येषांच" इति नित्यमेव भवति।
शद्धाणामनिरवसितानाम् (पा०सू०२-४-१०)। अबहिष्छतानां शद्राणां द्वन्द्व एकवत्स्यात् । तक्षायस्कारम् । रजकतन्तुवायम् । शदशब्दोऽत्र त्रैवर्णिकेतरपरो न तु शुद्रत्वजातिपरः, अनिरवसितानामिति प्रतिषेधात् । निरवपूर्वात्स्यतेः कर्मणि कः। निरवसानं बहिष्करणम् , तच्चेह पात्राद्विवक्षितम् । यैर्भु के पात्रं न शुध्यति "भस्मना शुध्यते का. स्यम्" इत्यादिस्मृतिकारक्तसंस्कारणापि ते पात्रादहिष्कृताः । अ. निरसितानां किम् ? चण्डालमृतपाः।
गवाश्वप्रभृतीनि च (पा०१०२-४-११) । एतानि द्वन्द्वरूपाणि कृते.
(8) "विभाषा सम्म" (पा० स०२-५-२२) इति विहिवन्द्र स्यावकाश इत्व।