________________
२५०
शब्दकास्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके
मित्तेन येषामविप्रकृष्टा प्रत्यासन्ना आख्या तेषां द्वन्द्व एकवत्स्यात् । - पदककमकम् । पदान्यधीते पदकः । क्रमादिभ्यो वुन् (पा०सु०४-२६१) एवं क्रमकः । क्रमकवार्तिकम् । वृत्तिः संहिता, तामधीते वार्तिकः। उक्थादिपाठाक् । पदान्यधीत्य क्रमोऽध्येतव्य इति स्पष्टा प्रत्यास. तिः । क्रमकवार्तिकमित्यत्र तु संहितामनधीत्य कमोऽध्येतुं न शक्यते इत्येव प्रत्यासत्तिबोध्या । अध्ययनत इति किम् ? पितापुत्रौ । अषि. प्रकृष्टाख्यानां किम् ? याशिकवैयाकरणौ।
जातिरप्राणिनाम् (पा०सु०२-४-६)। प्राणिवर्जजातिवाच्यवयषको द्वन्दू एकवत्स्यात् । आराशस्त्रि । आराप्रतोदः । जातिः किम् ? नन्दक. पाशजन्यो । संशाशब्दावेतो। ___ खड्गोऽस्य नन्दकः शङ्खः पाञ्चजन्यः प्रकीर्तितः ।।
मप्राणिनां किम ? ब्राह्मणक्षत्रियविशुद्राः । नवियुकन्यायेन द्रव्यजातीनामेकवद्भावो न गुणक्रियाजातीनाम् । रूपरसौ । गमना. कुधने । जातिप्राधान्य एवायमेकवद्भावः । यदा तु द्रव्यविशेषविवक्षा तदा बदरामलकानि । जातिविवक्षायान्तु वदरामलकम् । इहैकवद्भा. वो वैकल्पिक इति भाग्यस्वरसः । तथाच "विभाषा वृक्षमृग" (पासू०२-४-१२) इति सूत्रे "बहुप्रकृतिः" (काभ्वा०) इत्यादि वार्ति कमुपक्रम्य बदरामलकं बदरामलकानीत्युदाहृतं भाष्ये । बदरामळ. कानीति प्राप्ते इत्यर्थ व्याचक्षाणानां मते तु नित्यमेवेति तत्रैव कैयटः। अत एव "तस्य भावस्त्वतलौ" (पासू०५-१-११०) इति सूत्रभाष्यस्थ ओषधिवनस्पतीनामिति प्रयोगः सङ्गच्छते ।भाष्यप्रयोगात्रैकवद्भाव इति वदन् कैयटस्तु जातिविवक्षायामपि एकवद्भावाभावं मेने । एवं "लटःशतृशानचौ"(पासू०३-२-१२४)इति सूत्रस्थभाष्यकैयटादिग्रन्थो बोध्यः । कथं तर्हि "रञ्जितानुविविधास्तरुशैलाः" इति भारविः । न. ह्यत्र व्यक्तिविशेषविवक्षा ? सत्य, तरुसहिताः शैला इति बोध्यम् ।।
विशिष्टलिङ्गो नदीदेशोऽग्रामाः (पा०सु०२-४-७)। अग्रामा इत्ये. कवचनस्य स्थाने सौत्रं बहुवचनम्। विशिष्टलिङ्गानां भिन्नालिङ्गानां नदीवाचिनान्देशवाचिनाश ग्रामवर्जितानां द्वन्द्व एकवत् स्यात् । सूत्रे चत्वारोऽपि शब्दा अवयवधर्मेणावयविनि द्वन्छ बोध्याः । नदीदे. श इत्यसमासनिर्देशः । उध्यश्च इरावती च उध्येरावति । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिनाः किम् ? गङ्गायमुने । मद्रकेकयाः। नदीदेश इति किम् ? कुक्कुटमययों। अग्रामाः किम ? जा. म्म नगरं, शालकिनी प्रामः, जाम्बवशालूकिन्यो । अत्र पूर्वपदार्थः