________________
विधिशेषप्रकरणे एकश्रुतिविधिसूत्रम् । अग्निर्मू दिवः ककुत्पतिः पृथिव्या अपम् । अपां रेतांसि जिन्वतोम् । ___ यज्ञकर्मणीरयुक्तस्वाध्यायकाले त्रैस्वर्यमेव। अजपेत्यादि किम्? ममा. ग्नेव!विहवेवस्तु। जपोनाम उपांशुप्रयोगो यथा जले निमग्नस्येत्याहुः। युक्तं चैतत्। “जप मानसे च" (भ्वा०प०३९७) इति धातोः "व्यधजपोर. नुपसर्गे" (अष्टा०सू०३-३-६१) इत्यपि जपशब्दनिष्पत्तेः । रूढश्चायमकरणमन्त्रेषु यत्र जपतीति कल्पसूत्रकृतां व्यवहारः। अत एव याजुषत्वादुपांशप्रयुज्यमानानामपि "इषेत्वा" इत्यादीनां जपत्वाभावादेकतिर्भवत्येव । शाखाछेदनादिकं प्रति तेषां करणत्वात् । अकरणीभूतो मन्त्र इत्यन्ये । न्यूखानाम षोडश ओकाराः तेषु प्रथमसप्तमत्रयोदशास्त्रय उदात्ताः त्रिमात्राश्च । इतरे त्रयोदशानुदात्ता अर्धोकाराः। एतश्चाश्वला. यनेन "चतुर्थेऽहनि" (ऋब्रा०) इति खण्डे स्फुटीकृतम् । वृत्तौ तु षडोझारा इति प्रायिकः पाठः तत्र षटत्वे मान्तत्त्वे च मूलान्तरं मृग्यम् । गीतिषु सामाख्येति जैमिनिः । एविश्वं समत्रिणं दह । विश्वमत्रिणं पाप्मानं सन्दहेति सम्बन्धः । पशब्दो गीतिपूरणः । निपात इत्यन्ये।।
उस्तरां वा वषट्कारः (अष्टा०स०१-२-३५)। यज्ञकर्मणि वषट्कार उच्चस्तरां वा स्यादेकश्रुतिर्वा । वषट्शब्देनात्र वौषट्शन्दो लक्ष्यते । तुल्यार्थत्वात् । द्वावपि हि देवतासम्प्रदानस्य दानस्य द्योतको । वौषडित्येव तु नोक्तम् । प्रतिपत्तिलाघवेऽपि मात्रागौरवात् । कारग्रहणं झा. पकं समुदायादपि कारप्रत्ययो भवतीति तेन एवकार इत्यादि सिद्धम् । उचैःशब्दोऽधिकरणप्रधानोऽपि तद्विशिष्टभवनक्रियायां वर्तते । तेन क्रियाप्रकर्षादामुप्रत्ययः । उदात्ततरो भवतीति फलितोर्थः । अहिप्रेष्यश्रौष. ड्वौषडावहानामादेः" (अष्टा-सू०८-२-९१) इति सूत्रेण वौषटशब्दस्यादेः प्लुत उदात्तो विहितस्तदपेक्षया अयमुदात्ततरोन्त्यस्य विधीयते । द्वयो. रप्ययमुदात्ततर इत्येके । तदा याज्यान्तापेक्षः प्रकर्षः । अन्ये तु स्वार्थिकस्तरबित्याहुः । तत्रोदात्तमात्रं प्रथमस्य सिद्धं द्वितीयस्यानेन वि. धीयते । अत्र प्रकर्षाविवक्षापक्ष एष प्रबलः । वषट्कारोन्त्यः । “सर्वश्रोच्चस्तराम्बलीयान् याज्यायाः" इति सूत्रितस्वात् । सोमस्याग्ने विही वौषट् । _ विभाषा छन्दसि (अष्टा०सू०१-२-३६) । छन्दसि एकश्रुतिर्वा स्यात् । पक्षे त्रैस्वर्यम् । सम्प्रदायाव्यवस्थितो विकल्पस्तेन बहुचानां स्वाध्या. यकाले संहितायान्त्रैस्वर्यमेव । ब्राह्मणे स्वेकश्रुतिः ।शाखान्तरेष्वपि यथासम्प्रदायं व्यवस्था। अत्र तन्धावृत्यादिना अछन्दसीति नाप्रश्लेषाद्भाषा. यामपि चिनको विकल्पो बोध्यः । तथा च "दाण्डिनायन" (अशासक शब्द. द्वितीय. 2