________________
१६
शब्दकौस्तुभप्रथमाध्यायद्वितीयादे प्रथमान्हिके
स्तेमैषाम् । अत्र विशेषमनुपदं वक्ष्यामः। पूर्वरूपनिष्पन्नस्य किम् ? अ. स्मिन्स्वे एतत् । अप्राकृतदीर्घान्तरे तु, ''मध्ये तु कम्पयेत्कम्यम्” (पो० शि०३०) इत्यादिवचनात् पूर्वोत्तरभागौ नीचौ मध्ये तूदात्तः । रथीरचे. ति । पुनस्तेरमास्त्रे परतत् । सर्वत्र च "समाहारः स्वरितः" (अष्टा०सू० १-२-३१) इति पाणिनीयं लक्षणं निर्बाधम् । "तस्यादितः" अष्टा०स० १-२-३२ इति विषयविवेकस्तु प्रायो वादो विशेषे शिक्षादिभिर्बाध्यत इति दिक। एवं स्थिते अर्धहस्वमित्यर्द्धमात्रोपलश्यते। ह्रस्वग्रहणमतन्त्रमिति वृत्तिग्रन्थः पूर्वापरितोषेणोत्तरवाक्यमवतार्य व्याख्येयः । अर्द्धमात्रादित उदात्ता अर्द्धमात्रा तु अनुदात्ता एकश्रुतिर्वेति वृत्तिग्रन्थोऽपि विषयभेदेन व्यवस्थया बोध्यः। उभयत्रापि हरदत्तग्रन्थो मूलापर्यालोचननिबन्धन इति सुधीभिराकलनीयम् । इत आरभ्य नवसूत्री इत उत्कृष्य "उदात्तादनुदात्तस्य स्वरितः" (अष्टा०सू०८-४-६६) इत्यस्मादुतरत्र पाठयेति प्राश्वः। तत्राव्यवधानपर्यन्तं नार्थ. किं तूत्तरत्वमात्रम् । “नोदात्तम्वरितोदयम्" (अष्टा सू०८-४-६७) इत्यत्र निषेध्यलाभानुरोधेन तदुत्तरत्र "अ अ" (अ. ष्टा०सू०८-४-६८) इत्यतः प्रागियं नवसूत्रीति फलितोर्थः। तेनाष्टमिकस्यापि स्वरितस्येदं विभागकथनम् । न्यरग्निं, येराः । उत्तरत्राप्युत्कर्षस्य प्रयोजनं तत्तत्सूत्रे वक्ष्यामः । उत्कर्षे लिङगं तु "देवब्रह्मणोः" (अ. ष्टान्सू०१-२-३८) इति सूत्रम् । नात्कर्ष विना देवब्रह्मणोः स्वरितो लभ्यते त्रिपादीस्थत्वेनासिद्धत्वात् । ततः स्वरितालारमिदङ्काण्डमिति स्थितम् ।
एकश्रुतिदूरात्संबुद्धौ (अष्टा०स०१-२-३३) । सम्बुद्धिःसम्बोधनम् अन्तर्भावितण्याद् बुधेः किन । दूरत्वं च प्राकृतप्रयत्नाधिकयलसा. पेक्षोञ्चारणवत्त्वम् । दूरादनुष्ठेयतया बोधनायां करणीभूतं वाक्यमेकश्रतिः स्यात् आगच्छ भो माणवक देवदत्ता ३। स्वराणामविभागेनावस्थानमेकश्रुतिः । अन्यस्य तु "वाक्यस्य टेः" (अष्टान्सू०८-२-८२) इति प्लुतेनापवादत्वादेकश्रुतिबाध्यते । एकश्रुतिप्लुताभ्यामवयवभेदेन वाक्ये समुच्चिताभ्यां दूरात्सम्बोधना द्योत्यते । दूरात्किम् ? । त्रैस्वर्यमेव । तत्र आउदात्तः "उपसर्गाश्चाभिवर्जम्" (फिन्सू०८१) इति फिट्सूत्रात् । गच्छेति तिनिघातः । भोशब्दो निपातत्वादाधुदात्तः शेषयोरामन्त्रितनिघातः । “एकवचनं सम्बुद्धिः” (अपा०स०२-३-४९) इति कृत्रिमा सम्बुद्धिनेह गृहाते । दूरादित्यपादानकारकान्वयाय क्रियाया एवाकाक्षितत्वात् । तेन 'आगच्छत ब्राह्मणाः' इत्यादावपि भवति ।
यज्ञकर्मण्य जपन्यूलसामसु । (अष्टान्सू०१-२-३४) यज्ञक्रियायां मंत्र एकश्रुतिः स्यात् जपादीन्वर्जयित्वा ।