________________
विधिशेषप्रकरणे स्वादिसंज्ञासूत्रम् ।
१५
इत्यत्र त्वजन्तस्य प्रातिपदिकस्येति व्याख्यानात्, अलोन्त्यस्य ह्रस्वः । अतिरि, अतिनु । नेह - सुवाक् ब्राह्मणकुलम् । "वाक्यस्य टेः प्लुत उदान्तः” (अष्टा०सू०८-२-८२) अन टेरच इति व्याख्यानात् । अग्निचित्, सोमसुत् | अजित्यनुवृत्तिसामर्थ्यात्स्वसंज्ञया विधाने इति लभ्यते । नेहद्यौः, पन्थाः, सः ।
|
उच्चैरुदात्तः [अष्टा०सू०१-२- २९] ताल्वादिषु भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते तत्र ऊर्ध्वभागे निष्पन्नोऽजुदातसंज्ञः स्यात् । प्रदेशाः “आद्युदात्तश्च' (अष्टा०सू०३-१-३) इत्येवमादयः ।
नीचैरनुदात्तः (अष्टा०सू०१-२-३०) । स्पष्टम् | प्रदेशा "अनुदाचौ सुप्पितौ” (अष्टा०सू०३-१-४) इत्यादयः ।
समाहारः स्वरितः [ अप्राः सू०१-२-३१] । समाहृतिः समाहारः । उदात्तत्वानुदात्तत्वयोरज्धर्मयोर्मेलनम्, तद्वान् स्वरितसंज्ञः स्यात् । सूत्रे अर्शआद्यच् ।
तस्यादित उदात्तमर्धह्रस्वम् [अटा०सू०१-२-३२] | अर्द्धहस्वशब्देनार्द्धमात्रालक्ष्यते । प्रकृतत्त्वादेव सिद्धे तस्येति वचनेन दीर्घस्यापि स्वरितस्य ग्रहणात् । यद्रा-हस्वग्रहणमविवक्षितम् । तेन स्वरितस्यादौ अर्द्ध मात्रा अर्द्ध वा उदात्तं बोध्यम् । शिष्टं तु अनुदात्तं परिशेषात् । क्वचित्तु तस्य वाचनिकी एकश्रुतिः । तथा च बद्द्चप्रातिशाख्यम् । एकाक्षर समावेशे पूर्वयोः स्वरितः स्वरः । तस्यादात्ततरोदात्तादर्धमात्रार्द्धमेव वा ॥
अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् । उदात्तं वोच्यते किञ्चित् स्वरितं वाक्षरं परम् ॥ इति । पूर्वयोः उदात्तानुदात्तयोः । तस्य स्वरितस्य । अर्द्धमात्रा, उदात्तादुदात्ततरा स्वतन्त्रोदात्तादुच्चतरेत्यर्थः । अर्द्धमेव वेति द्वितीयव्याख्याभिप्रायम् । दीर्घप्लुतयोरनुरोधेनेदम् । सः शेषः । उदात्त. श्रुतिः स्यात् । किमविशेषेण ? नेत्याह-नचेदिति । उदात्तस्वरितपरं विहायेत्यर्थः । अत्रायं निष्कर्षः - स्वरितो द्विधा प्राकृतोऽप्राकृतश्च । तत्राद्यः“उदात्तादनुदात्तस्य" (अष्टा०सू०८ -४ - ६६ ) इति विहितः । तच्छेषस्यैकश्रुतिर्नियता । अग्निमीळे, प्रत्यग्ने, इत्यादि । गार्ग्यादिमते तु अत्राप्यनुदात्तः शेषः । द्वितीयस्तु सूत्रान्तरैविहितः । तस्याप्युत्सर्गत एकश्रुतिः शेषः । व्यचक्षयत्स्वः ते वर्धन्ते इति यथा । उदात्तस्वरितपरत्वे तु शेषोनुदात्तः- क्व वोश्वाः ३न्यध्न्यस्य । उदात्तपूर्वस्याप्राकृतस्य पूर्वरूप निष्पन्नस्य दीर्घस्याप्येवम् । न ये राः । उदात्तपूर्वस्य किम् ? पुन