________________
१४ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेतत्र न तावदन्ते मात्रिकः । "विभाषा पृष्टप्रतिवचनेहः" (अष्टा०स०८२-९३) इति हेः प्लुतविधानात् । नापि मध्ये "सुपि च' [अष्टा०स० ७-३-१०२] इति दीर्घविधानात् । द्विमाशिकस्तु नान्ते । “ओमभ्यादाने" [अष्टा०सू०८-२-८७] इति प्लुतविधानात् परिशेषादेकमात्रद्विमात्रत्रिमाप्राणां क्रमः सिद्धः । यत्तु
____ "घित्त्वात्पूर्वम्भवेद् हुम्वः प्लुतोन्ते सन्धितो मतः”।
इति मैत्रेयः । तद्भाध्यादर्शनप्रयुक्तम् । यतः व्यत्यासे एकमात्रस्य हस्वत्वं त्रिमात्रस्य प्लुतत्वमित्येव दुर्लभमिति भगवतैव दृषितम् । "ईचाक्रवर्मणस्य" (अटा०सू०६-२-१३१) इत्यत्रेवेहापि सूत्र केचिद् ई इति प्लुतद्योतिकां लिपिं लिखन्ति । तत्प्रामादिकं, दीर्घस्यैवौनित्यात् । तदयमर्थः-उश्च ऊश्च ऊ ३ श्व वः कालः परिच्छेदको यस्य सोच्क्रमा. भूस्वादिसंशः स्यात्। संज्ञाप्रदेशः- "हस्वस्य गुणः" (अष्टा सू०७-३१०८) हे हरे "दी? कितः" (अष्टा०सू०७-४.-८३) पापच्यते । "वाक्य स्य टेः प्लुतः' (अष्टा०सू०८-२-८२) एहि कृष्ण ३ । स्यादेतत्-उकालोच्हस्व इति वाक्यार्थे ह्रस्वेनोकारेणापत्वात्सवर्णग्रहः म्यात्, मैवम्, एवं सति हस्त्रसंज्ञां न विदध्यात्, अच्संचयैव सिद्धः । तस्मात्संज्ञार• म्भसामर्थ्यानह सवर्णग्रहः । महासंज्ञाया अन्वर्थत्वाश कालशब्दसा. मर्थ्याच्च । “उरन्" इत्युक्तऽपि यथा-श्रुतेऽज्ग्रहण व्यर्थम् , उकार. म्याच्वाव्यभिचारात् । तेन सामर्थ्यादुसदृश इत्यर्थः। सादृश्यं चन स्थानतः, असम्भवात् । न यत्नतः, अव्यभिचारात् । परिशेषात्कालत एवेति सिद्ध कालग्रहणं गृह्यमाणेनैव परिच्छेदलाभार्थम् । "हस्वनद्याप" (अष्टा सू०७-१-५४) इत्यादिलिङ्गाच्च । यदि हि लुमत्संज्ञानां लोपसंज्ञेव दीर्घप्लुतसंज्ञयोर्हस्वसंत्रा व्यापिका तर्हि किं नद्यावग्रहणेन । न च नियमार्थः सः । विध्यर्थत्वे लाघवादिति दिक् । पद्वा 'अशब्दसंज्ञा' इत्यनुवर्त्य सप्तम्या विपरीणमय्य शब्दसंज्ञायां सवर्णग्रहणं नेति व्या. ख्येयम् । न चैवमुदात्तादिसंज्ञाविधावच्शब्दो न सवर्ण गृह्णीयादिति वाच्यम् । "वाक्यस्य टेः प्लुत उदात्तः" (अष्टा सू०८-२-८२) इति लिड्रेनाशब्दसंज्ञायामित्वस्यानित्यत्वात् ।। ___ अचश्च (अष्टा सू०१-२-२८)। यत्र ह्रस्वो दीर्घः प्लुत इति शब्दैरविधीयते तत्राच इति पदं पूरणीयम् । "इको गुणवृद्धी" (अष्टा०सु०११-३) इत्यनेन तुल्यमेतत् । न त्वलोन्त्यस्य शेषोपवादो वा । तेन "श. मामष्टानां दीर्घः" (अष्टा०सू०७-३-७४) इत्यत्र शमादिभिरचो विशेष. णात् 'शाम्यति' इत्यादि सिद्धम् । “हस्वो नपुंसके" (अष्टा०सू०१-२-४७)