________________
२४८ शब्दकौस्तुभद्वितीयाण्यायचतुर्थपादे प्रथमान्हिकेअर्थः प्रयोजनं हितं पथ्यं भूयादित्यादि । हितयोगे चतुर्थी वतम्या (कावा०)। इत्यस्य मनाशिषि चरितार्थत्वादाशिष्यनेन विकल्प एव । माशिषीति किम् ? देवदत्तस्यायुध्यमस्ति । इति श्रीशब्दकौस्तुभे द्वितीयस्याध्यायस्य तृतीये पादे तृतीयमान्हिकम् ।
॥ समाप्तश्चायं पादः ॥
विगुरेकवचनम् (पा सु०२-४-१) । वक्तीति वचनम् । बाहुलका. स्कर्तरि ल्युट् । सामान्ये नपुंसकम् (का०वा०)। समाहारद्विगुरेकार्थप्र. तिपादकः स्यात् । "तद्धितार्थ (पासू०२-१-५१) इति सूत्रे हि भावसा. धन एवं समाहार इति स्थितम् । तथा च न्यायसिद्धमेतत् । कर्मसा: धनताभ्रमं वारयितुमारभ्यते "स नपुंसकम्" (पा०स०२-४-१७) इत्य. स्थ प्रवृत्यर्थ च । दृश्यते च भ्रमनिवृत्तयेऽपि सत्रकृतो यत्नः। यथा"उपकादिभ्योऽन्यतरस्यामद्वन्द्वे" (पासू०२-४-६९) इति । तत्र हि अद्वन्द्वइत्यस्य द्वन्द्वग्रहणं नानुवर्तते इत्यर्थो भाग्ये स्थितः ।
चन्द्रश्च प्राणितूर्यसेनाङ्गानाम् (पा०स०२-४-२) । प्राण्यङ्गानां इन्द्र एकार्थः स्यात् । एवं तूर्याङ्गानां सेनाङ्गानाश्च । पाणिपादम् । मार्दङ्गिक पाणधिकम् । रथिकाश्वारोहम् । इह प्राणिसेनयोरङ्ग नामावयवः । तूर्यस्य तु अङ्गं नामोपकारकं बोध्यम् । 'माईङ्गिक' इत्यादी मृदङ्गवादनं शि. ल्पमित्यर्थे "शिल्पम्"पासू०४-४-५५) इति ठक। पाणिपादम्' इत्यादौ "जातिरप्राणिनाम् (पासू०२-४-६) इत्येव सिद्ध व्यतिकरनि. रासार्थ वचनम् । 'हस्त्यश्वं' 'हस्त्यश्वाय' इत्यत्र तु सेनाङ्गत्वेऽपि परत्वात्पशुलक्षणो विकल्प इति "विभाषा वृक्षे" ( पा०सु०२-४-१२) इत्यत्र भाष्यकैयटयोः स्थितम् । अथ कथं "रथवाजिपत्तिकरिणीसमा. कुलम्" इति । नपुंसकहस्वत्वेन हि भाव्यम्।
उच्यते, रथादिसहिताः करिण्ये इति मध्यमपदलोपी समासो बोध्यः। यद्वा, रथश्च वाजी चेत्यादि विग्रहः ।जातावेकवचनम् । "फलसेनादीनां बहुप्रकृतिः" इति वक्ष्यमाणत्वात्रैकवद्भावः। एतेन "पातितैरथनागाश्वैः" इति । "इत्यं रथाश्वेभनिषादिनां प्रगे। (माका०१२-१) इति माघश्च व्याख्यातः । इहापि मध्यमपदलोपादेक. वचनान्तेन विग्रहाद्वा ।
यद्वा, कृतद्वन्द्वानामेकशेषः। तथा च "तिस्त्रीणि त्रीणि' (पा० सु०९-४-१०१) इति सूत्रे "लुटःप्रथमस्य" (पासू०२-४-८५) इति सूत्रे