SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम्। २४७ योगो विभक्तः । अकस्य भविष्यति, इत आधमय चेति । छत्यानां कर्तरि पा (पा०सू०२-३-७१) । षष्ठी वा स्यात् । "कर्तृ. कर्मणो कृति" (पासू०२-३-६५) इति नित्यं प्राप्त विभाषेयम् । कर्तव्य. मिदं कृष्णेन कृष्णस्य वा । कर्तरीति किम् ? गेयो माणवकः सानाम् । "भव्यगेय" (पा.सु०३-४-६८) इति कर्तरि यद्विधानादनभिहितं कर्म । इहापि भाग्ये योगविभागः कृतः । तद्यथा-कृत्यानाम् । उभय. प्राप्तौ नेत्यनुवर्तते । नेतव्या व गावः कृष्णेन । इह प्रधाने कर्मणि गवारये कृत्यः, अप्रधानकर्मणः कर्तुश्च । कृत्येनानभिधानाषष्ठी प्राप्ता निषिध्यते । ततः कर्तरि वा ॥ षष्ठी स्यात् । अन्यत्सर्व निवृत्तम् । तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् (पा०१०२-३-७२) । तुल्यायोगे तृतीया वा स्याच्छेषे, पक्षे षष्टी । तुल्यः सरशः समो वा कृष्णेन कृष्णस्य वा । अतुलोपमाभ्यां किम् ? तुला उपमा वा कमणस्य नास्ति । कथन्तर्हि "तुलां यदा रोहति दन्तवाससा" इति कालिदा. सः। "स्फुटोपमं भूतिसितेन शम्भुना"(मा०का०१-४) हात माघश्च । अत्राहः, तोलनं तुला। अस्मिन्नेव सूत्रे "णिलुगकोः"निपातनात्साध. रिति माधवः। उपमितिरुपमा । तत्र धात्वर्थ प्रति करणीभूतयोः दन्तः वासाशम्भुशब्दयोस्तृतीया युक्कैव । यथा-उपमीयतेऽनेनेत्यादौ । प्रकृ. नसूत्रं तु शेषे षष्ठ्यपवादभूततृतीयाविधायकम् । नेह प्रवर्तते इत्यन्य. देतत्। यद्वा, "सहयुक्त प्रधाने" (पा०सू०२-३-१९)इति तृतीयाऽस्तु । "स्ववालभारस्य तदुत्तमाङ्गजैः समचर्येव तुलाभिलाषिणः । इत्यत्र यथा । उक्तं हि, विनापि तद्योगं तृतीया । "वृद्धो यूना"(पा० सु०१-२-६५) इति निदर्शनादिति । तुल्यायरित्यर्थग्रहणात द्योतकानामिवादिशब्दानां योगे न, गौरिव गवयः । यथा-गौस्तथा गवय इति । वेति वर्तमाने अन्यतरस्यां ग्रहणमुत्तरसूत्रे चकारेण स्वम्यानुकर्षणार्थम । अन्यथा हि तृतीयैवानुकृष्येत, सन्निहितत्वात् । __ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः (पा०९०२-३७३)। सुखपर्यन्तानां द्वन्द्वाः । ततोऽर्थशब्देन बहुव्रीहिः। तथा च द्वन्द्वान्ते श्रयमाणात्प्रत्येकमर्थशब्दः सम्बध्यते । मद्रभद्रशब्दयोः पर्या. यतया सुत्रेऽन्यतरोन पठनीयः । केचित्तु अर्थशब्दोऽपि पृथगेव निमि त्तम् । व्याख्यानाच सर्वत्रार्थग्रहणमित्याहुः । आशिषिगम्यमानायामे. तैयोगे शेषे चतुर्थी वा स्यात, पक्ष षष्ठी। आयुष्यं चिरशाषितं देव. दत्ताय देवदनस्य वा भूयात् । एवं मद्रं भद्र कुशलं निरामयं सुसं
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy