________________
शब्दकौस्तुभ द्वितीयाध्यायतृतीयपादे तृतीयान्दिके
"कर्तृकर्मणोः कृति" (पा०सु०२-३-६५) इति प्राप्ता प्रतिषिध्यते । ला देशा:- ओदनं पचन् पचमानः पेचानः पेचिवान् । कथन्तर्हि - "बम्रिर्वज्रं " "पपिः सोमं” “ददिर्गाः" इति । नहि किकिनी लकारौ नापि तदादेशौ । नैष दोषः, "किकिनौ लिट्च" (पा०सू००३-२-१७२) इत्यनेन लिटकार्यातिदेशः क्रियते, न तु लिट्संज्ञा । "विशेषातिदेशे च सामान्यमप्यतिदिश्यते" इति । उ--कटं चिकीर्षुः । कन्यामलङ्करिष्णुः । उक--वाराणसीमा. गामुकः । कमेर्भाषायामनिषेधः (का०वा० ) । लक्ष्म्याः कामुकः । अन्यये—कटं कृत्वा । तोसुन्कसुनोरप्रतिषेधः (का०वा० ) । पुरा सूर्यस्योदेतो. राधेयः । पुरा कूरस्य विसृपोविरप्शिन् । निष्ठा - ओदनं भुक्तवान् । देवदत्तेन कृतम् । खलर्थ-वया सुकरम् । ईषत्पानः सोमो भवता । तृन्निति प्रत्याहारः, “शतृशानची" इत्यारभ्य तृनो नकारात् । तेन शनिप्रभृतीनामपि ग्रहणम् । सोमं पवमानः । " पूयजेोः ज्ञानन्” ( पा०सु०३-२-१२८ ) । नटमान (नः । " ताच्छील्यादिषु चानशू” अधीयन् पारायणम् । "इङ्घार्योः" ( पा०सू०३-२-२३० ) इति शता । तृन्, पाता सुतमिन्द्रो अस्तु सोमम् । द्विषः श तुर्वा । मुरस्य मुरं वा द्विषन् । सर्वत्र कारकषष्ठ्याः प्रतिषेधः । शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । सत्यानुरक्ता नरकस्य जिष्णवः । छात्रस्य हसितम् । जनिकर्तुरित्यादि ।
वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ।
२४६
अपि धागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् । ( कि०का०९-२) इति च ।
यद्वा, "इक्ष्वाकूणां सिद्धयः" इत्यन्वयो न तु "इक्ष्वाकूणां दुरापे" इति । तथा " वागधिपस्य विस्मयम्" इत्यन्वयो न तु "वागधिपश्य दुर्वचम्" इति दिक् । इह उश्च उकश्च ऊकाविति व्युत्पाद्य लच ऊकौ चेति विग्रहीतव्यम् । ऊकारेण च कृतो विशेषणात्तदन्तविधिः । व्यपदेशिवद्भावात्केवलेनापि निषेधः ।
अनोविष्यदाधमर्ण्ययोः (पा०सु०२-३ - ७० ) । भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थे नश्च योगे षष्ठी न स्यात् । एधानाहारको वजति । ब्रजङ्गामी । द्वितीयासमासप्रसङ्गे व्युत्पादितमेतत् । अधम- शतं दाबी | भविष्यदिति स्वर्यते । तेन भविष्यदधिकारविद्दितस्व ग्रहणा
- वर्षशतस्य पूरकः । पुत्रपौत्राणां दर्शकः । अयं हि "युन्दची" (पा०सु०३-१-१३३) हत्यविशेषेण विहितो न तु "तुमुण्डुलौ" (पा०सु० ३-३-२० ) इतिवद्भविष्यदधिकारस्थः । इह यथासंख्यं वारवितुं माध्ये