________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम् ।
इत्यत्रापि षष्ठी नेति लभ्यते । कृतपूर्वीतिवत्कर्तव्यपूर्वीत्यादेर. भ्युपगमे तु तव्यदाद्यन्तेन समासादिनौ कृते कुद्धहणण्यावर्त्यतापि सम्भवति । भाष्यं त्विहोदासीनमेवेत्यभियुक्त प्रयोगा अन्वेषणीयाः । " धन्तर्हि धयै रामोदमुत्तमम्" इति भट्टिः । उच्यते, अनित्येयं षष्ठी, तदर्हमिति निर्देशात् । द्विकर्मकेभ्यस्तु कर्तरि कृति कृते प्रधाने नियताषष्ठी, गुणे तुझ्यथा भवेदित्यकथित सूत्रे एवोक्तम् ।
उभयप्राप्तौ कर्मणि (पा०सु०२-३-६६ ) । उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन । अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम् (का०वा० ) । भेदिका बिभित्सा वा रुद्र स्य जगतः । कथन्तर्हि किना बाधा न भवतीति, “स्थागापापचोभावे” (पा०सु०३-३-९५ ) इति सूत्रे वृत्तिः । तथा सुटा सीयुटो बाधा न भवतीति, "सुतिथोः " (पा०पु०३-४-१०७ ) इत्यत्र वृत्तिः । अत्र रक्षितः-अप्रत्ययादित्यकारप्रत्ययस्येह ग्रहणम्, प्राथम्यात् । बाधाशब्दे तु "गुरोश्च हलः" (पा०सू०३-३-१०३) इत्यकार इत्याह करणत्वविव क्षायां तृतीयेति वा बोध्यम् । शेषे विभाषा (का०वा० ) । स्त्रीप्रत्ययवि पयमेवेदमित्येके । विचित्रा सूत्रस्य कृतिः पाणिनेः पाणिनिना वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येणा चार्यस्य वा ।
कस्य च वर्तमाने (पा०सू०२-३-६७) । वर्तमानार्थकस्य योगे षष्ठी स्यात् । " नलोक" (पा०सु०२-३-६९) इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा । "मतिबुद्धिपूजार्थेभ्यश्च" (पा०सु०३-२-१८८) इति वर्तमाने कः । कथन्तर्हि नपुंसके भावे क्तस्य योगे षष्ठी, 'छात्र• स्य हसितम्' इति शेषविज्ञानात्सिद्धम् । कर्तृत्वविवक्षायां तृतीयैव, 'छात्रेण हसितम्' इति ।
२४५
•
अधिकरणवाचिनश्च ( पा०सू०२ - ३ - ६८ ) । कस्य योगे षष्ठी स्यात् । इदमेषां शयितम् । इह कर्तरि षष्ठी । सकर्मकेभ्यस्त्वधिकरणे के कृते कर्तृकर्मणोर्द्वयोरपि षष्ठी, अनभिहितत्वाविशेषात् । इदमेषां भुकमोदन. स्य । "उभयप्राप्तौ कर्मणि" इत्ययं तु नियमः "कर्तृकर्मणोः कृति" इत्यस्था एव प्राप्तेः । इह गत्यर्थेषु धातुष्वयं भवति । इदमेषां गतमित्यधिकरणे । इदमेते गता इति कर्तरि । इदमेभिर्गतमिति कर्मणि । इहैभिर्गतमिति नपुंसके भावे । कर्तृविवक्षाया इदमेषां गतमिति तत्रैव शेषविवक्षायाम् ।
नलोकाव्ययनिष्ठाखलर्थतृनाम् (पा०सू०२-३ - ६९ ) । जिघृक्षितरूपविनाशप्रसङ्गात् तृनामिति णत्वं न कृतम् । एषां प्रयोगे षष्ठी न स्यात्