________________
२४४ शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे तृतीयान्हिके
ननुकर्म सामान्ये भावे वातप्रत्यये कृते सापेक्षत्वाभावात् "सुप्सुपा" इति समासे कृते "पूर्वादिनिः"(पा०सू०५-२-८६)"सपूर्वाञ्च" (पा००५-२८७) इति कर्तरि इनिप्रत्ययोऽस्तु नाम । कटस्य तु प्रथमपक्षे केनाभि. धान दुर्वारम् । यथा शक्यच "क्षुदुपहन्तुम" इत्यत्र क्षुधः कृत्यप्रत्य. घेन । मैवम्, तद्धितार्थनेकार्थीभूतस्य कृतशब्दार्थस्य निष्कृष्य कटेन सम्बन्धाभावात् ।
तदेतदाह-ततः क्रियावतेति । नन्वेवं क्रिययापि योगाभावे कथं द्वितीयेत्याशङ्याह-अविग्रहेति । विशिष्य ग्रहो ग्रहणं तद्रहि ताप्राधान्येनागृह्यमाणापीत्यर्थः । अयं भावः-गुणभूतयापि क्रियया कारकाणां सम्बन्धो दृश्यते, यथा कटं कृतवानिति । कृतःश. ब्दश्चायं पूर्व कृतमनेनेत्यस्मिनर्थे व्युत्पादितः। पूर्व कृतवानित्यनेन समानार्थः सम्पद्यते । तत्र करोतिक्रियापेक्षमस्ति कटस्य कमत्वम् । अनमिहितञ्चनत । अतोऽसति कृद्रहणे षष्ठी स्यादेवेति स्थितम् ।
स्यादेतत् , ओदनः घच्यतेतमां, "गुरुर्धरित्री क्रियतेतरान्त्वया" (माको०) इत्यादावपि ओदने धरियादेः कर्मणः क्रिययैव योगाद् दि. तीवैव स्यात् । क्रियाविशेषणीभूतेन लकारार्थेन कर्मान्वयश्चेत् कार्थेनाप्यस्तु । क्रियायाः कारकेष्विव शक्तेरपि शक्तिमत्युत्थिताकासक. त्वाविशेषात् । किश्चास्तु नाम कथश्चित् क्तार्थपरित्यागेन वृत्तिः, राज पुरुषादौ सहयाविशेषस्य मासजातादौ गुणप्रधानभावादेश्च बहुश. स्त्यागदर्शनात् । तथापि कृब्रहणं व्यर्थमेव, "नलोक" (पासु०२-३६९), इति निष्ठायोगे निषेधसिद्धेः। निष्ठान्तधातूपातक्रियायोगे न भ. वतीति हि तदर्थः । 'ग्रामं गतवान्' इत्यादावपि कारकाणां क्रिययेवान्वयात् । न च 'पाचयति यज्ञदत्तो देवदत्तेन' इत्यत्र णिप्रकृत्य. में प्रति कर्तुः प्रयोज्याषष्ठी वारयितुं कृद्रहणम् । णित् तु न कृदिति बाच्यम, लयोगे नेत्येव निषेधसिद्धेः । लप्रकृत्या लान्तपदेन वा या क्रियोपाता तद्योगे नेत्यर्थात् । सा च क्रिया गुणभूता प्रधानभूता वे. स्यत्र नाग्रहः । गौणमुख्यन्यायतु नाश्रीयते, लक्ष्यानुरोधात स्वरितेना. धिकः कार इति व्याख्यानाच्च । अत एव तत्र तृतीया लभ्यते । 'मे. दिका देवदत्तस्य' 'यज्ञदत्तस्य काष्ठानाम्" इत्यत्रोभाभ्याम्बां प. ध्यप्यत एव । तस्माधर्य छद्रहणमिति ।
अत्राहु, कृत्येव यथा स्यात्तद्धिताधिक्ये मा भूदिति छद्रह णम् । व्याकरणं प्राक्षः । “प्रज्ञादिभ्यश्च" (पा०सु०५-४-३८) इति स्वार्थेऽण् । एवञ्च वदतां मते 'मोदनस्य पाचकः '