________________
विधिशेषप्रकरणे विभत्यर्थप्रकरणम् ।
२४३
यजेश्च करणे (पा०सु०२-३-६३) । इद्द छन्दसि बहुलं षष्ठी स्यात् । घृतस्य घृतेन वा यजते ।
कृत्वोर्थप्रयोगे काले ऽधिकरणे ( पा०सु०२ - ३-६४ ) । इह षट्या विच्छिनमपि शेषग्रहणमनुवर्त्तते, उत्तरसूत्रे कर्मग्रहणात् । "कर्त्तरि च' (पा०सू०२-२-१६) इति हि नोक्तम् । शेषसम्बद्धं कर्मग्रहणं मानु. वृतदिति प्राञ्चः । वस्तुतो व्याख्यानमेव शरणम्, सन्निहितस्याधि करणस्य निवृत्तये वा कर्मग्रहणसम्भवात् । पञ्चकृत्वोह्रो भोजनम् । द्विरन्हो भोजनम् । शेषे किम् ? अन्यथा विधिरेवायं स्यात् । तथाच द्वि. रहन्यधीत इति सप्तमी न स्यात् । षष्टया बाधात् ।
कर्तृकर्मणोः कृति (पा०सु०२ - ३ - ६५) । शेषे इति निवृत्तम् । कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । भवतः शायिका । अपां स्रष्टा । कर्तृकर्मणोः किम् ? शस्त्रेण भेत्ता ।
स्यादेतत्, इह कर्तृकर्मभ्यां क्रिया आक्षिप्यते । तद्वाचीह धातुरेव | धातोश्च द्वये प्रत्ययाः - कृतस्तिङश्च । तत्र तिङः प्रयोगे "नलोक" (पा० सु०२-३-६९) इति प्रनिषेधेन भाव्यम् । ततश्च परिशेषात् कृद्योगपव षष्ठी भविष्यति तत् किं कृग्रहणेन ? मैथम्, तद्धितान्तस्य वारणीय. त्यात्, यथा कृतपूर्वीकटमिति । ननु कृतः कटः पूर्वमनेनेत्यस्मिन्वि प्रहे कस्य कर्मणि विधानाचेनैव कर्मणो ऽभिहितत्वात् द्वितीयया न भाग्यम् । एवं तदपवादभूतया षष्ठद्यापि इद्दाप्यनमिहिताधिकारात् । किश्च कृतशब्दस्य कटसापेक्षतया समासो दुर्लभः । एवं तद्धितोऽपीति चेत् ? अत्रोकं हरिणा
9
विशेषकर्म सम्बन्धे निर्मुकेऽपि कृतादिभिः । विशेषनिरपेक्षोऽग्यः ः कृतशब्दः प्रवर्त्तते ॥ अकर्मकत्वे सत्येवं कान्ते भावाभिधायिनि । ततः क्रियावता कर्मा योगो भवति कर्मणाम् ॥ अविग्रहा गतादिस्था यथा प्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता ॥ इति ॥ अस्यार्थः-कृतादिभिः शब्देः कटादिसमभिव्याहारात् विशिष्टकर्म सम्बन्धे निष्कृष्य भुकेऽपि अनुभूतेऽपि कृतः पूर्वे कटोऽनेनेत्यवस्थायामिति भावः, तस्यामवस्थायां वृत्तिविरहात् । कर्मसामान्यव चमरेन्य एव कृतशब्दः प्रवर्तते वृद्धिं लभते । अविवक्षितकर्मतायां नेह प च्यते इत्यादावपि कर्मसामान्ये प्रत्ययाभ्युपगमादिति भावः ।
अविवक्षित कर्मणां भावे प्रत्यय इति मतान्तरमाह- अकर्मकत्व-इति ।