________________
२४२ शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे तृतीयान्हिकेसयितुं जगद्रूहाम् । (मा० का०१-३७) इति माघस्तु शेषत्वे बोध्यः ।
व्यवहपणोः समर्थयोः (पा०सू०२-३-५७)। शेषेकर्मणि षष्ठी स्यात् । घूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता बोध्या । शतस्य व्यवहर. णं पणनं वा । शतसम्बधी क्रयविक्रयरूपेण विनियोगो देवनं वेत्यर्थः। समर्थयोः किम् ? शलाकाव्यवहारः, गणनेत्यर्थः । ब्राह्मणपणनम् , स्तुतिरित्यर्थः । “आयादयआर्धधातुके वा"(पासू०३-१-३१) इति आ. यस्य विकल्पः।
दिवस्तदर्थस्य (पा०सू०२-३-५८)। इह शेषे इति न सम्बध्यते, उत्तरसूत्रद्वयारम्भात् । पूर्वसूत्रएव दिवेः पाठे तदर्थस्येति न कर्तव्यमि. ति । यद्यपि लाघवं तथापि योगविभाग उत्तरार्थः, शेषासम्बन्धार्थश्च । व्यवहपणिसमानार्थस्य दिवः कर्माण षष्ठी स्यात । इह त्रिसूत्र्यां तिङ न्तमप्युदाहरणम् । शतस्य दीव्यति । तदर्थस्य किम् ? ब्राह्मणं दीव्यति।
विभाषोपसर्गे । (पासू०२-३-५९) । पूर्वयोगापवादः । शतस्य शतं. वा प्रतिदीव्यति।
द्वितीया ब्राह्मणे (पा०स०२-३-६०)। ब्राह्मणविषये प्रयोग दिवस्त दर्थस्य कर्मणि द्वितीया वा स्यात् । षष्ठयपवादः। गामस्य तदहा स भायां दीव्येयुः । सोपसर्गस्य छन्दसि व्यवस्थितषिभाषयापि सिद्ध नि रुपसर्गार्थ आरम्भः।
प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने (पासू०२-३-६१) । इज्यतर्दैवादि कस्य गत्यर्थस्य लोपमध्यमपुरुषैकवचनं प्रेष्येति तत्साहचर्याद अविः रपि तथाभूतो गृह्यने । देवतासम्प्रदानं यस्यार्थस्य तत्र वर्तमानयोः प्रे. ज्यब्रहीत्येतयोः कर्मणोहविर्विशेषस्य वाचकाच्छब्दात् षष्ठी स्यात् । अग्नये छागस्य हविषो वपाया मेदसः प्रेष्यानुब्रूहि वा । प्रेष्यब्रुवोः किम् ? अग्नये छागं हविर्वपामंदो जुहुधि । हविषः किम् ? अग्नये गोमयानि प्रेष्य । देवतासम्प्रदाने किम् ? माणवकाय पुरोडाशान्प्रेण्य ! हविषा प्र. स्थितत्वेन विशेषण प्रतिषघा वक्तव्यः (का० वा०) । इन्द्राग्निभ्यां छागं हविर्वपाम्मेदः प्रस्थितं प्रेष्य इह सूत्रे शेषग्रहणं न सम्बध्यते , तिङ. न्तेन समासस्याप्रसक्तत्वात् । इदश्च भाषायामपि प्रवर्तते , उत्तरत्र छ. न्दोग्रहणात ।
चतुर्थ्यर्थे बहुलं छन्दसि (पासु०२-३-६२) । षष्ठी स्यात् । पुरुष मृगश्चन्द्रमसे गोधाकालकादाघाटस्ते वनस्पतानाम् , वनस्पतिभ्य इत्यर्थः । बहुलग्रहणाच्चन्द्रमसश्चतुर्थी । षष्ठयर्थ चतुर्यात्यपि वकव्य. म् (काभ्वा०)। या खर्वेण पिबति तस्यै खर्वः। व्यत्ययवचनात्सिद्धम् ।