________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम् ।
જ્ય
नाथनम्, तत्सम्बम्धिनी याश्चेत्यर्थः । यद्यपि कर्मत्वविवक्षायां "कर्तृ कर्मणोः” (प्रा०सू०२-३-६५) इति यदा षष्ठी तथा समासो भवत्येव, तथापि तत्र कृदुत्तरपदप्रकृतिस्वरः । समासान्तोदात्तत्वं तु याश्चादावेव न स्वाशिषीति निष्कर्षः ।
जासिनिप्रहणनाटकाद्यपिषां हिंसायाम ( पा०सु०२-३-५६) । हिं सार्थानामेषां शेष कर्मणि षष्ठी स्यात् । जसु ताडने ( चु० १० १७१८ ) जसु हिंसायाम् (चु० उ० १६६८) इति च चुरादिः, तस्येदं ग्रहणं न तु देवादिकस्य जसुमोक्षणे (दि०५० १२११) इत्यस्य । जासीति निर्देशात् हिंसायामिति वचनाच्च । चैारस्य।ज्जासनम् । निप्राभ्यामुपसृष्टो हनो निप्रहणः । " हन्तेरत्पूर्वस्य (पा०सू०८-४२२) इति णत्वम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ च । चौरस्य निप्रहणनं प्रणिहननं निहननं प्रहणनं वा । प्रणीत्यत्र "नेर्गद” (पा०सू०८-४-१७) इति णत्वम् । नट अवस्यन्दने ( चु० उ०१५४५) चुरादिः । नट नृत्तौ ( भ्वा० प० ७८२ ) इत्यस्य तु घटादेरग्रहणम् दीर्घनिर्देशात् । चौरस्योनाटनम् । कथ हिंसायाम् (स्वा०प०८१) इति घटादौ पठ्यते तस्येह निपातनादृद्धिरिति वृत्तिकारः । अत एव "क्रथ हिंसायाम्” इति जादौ स्वरितेतं वदन्, देवस्तत्रैवानुदातेतं पठन्, शाकटायनश्च मतान्तरपरतया नीतो माधवादिभिः । चौरस्य क्राथनम् | मित्वन्तु "चिण्णमुलो: " ( पा० सू० ६-४-९३) इति दीर्घविकल्पार्थम् | अक्रथि अक्राथि । क्रथं क्रथम् । क्राथं क्राथम् । इह हि निपातनं बाधित्वा परत्वाद्दीर्घविकल्पः ।
"
यज्ञ न्यासकृतोकं क्रार्थाीति विकृतनिर्देशात् मित्वेऽपि वृद्धिर्यत्र तत्रैव षष्ठी । चङन्ते तु वृद्ध्यभावात चोरमचिकथदिति । तन्मन्दम्, समासनिवृत्तये प्रकरणमिदमिति सिद्धान्तात् तिङन्तानामनुदाहरणत्वात् चङन्तेऽपि शेषषष्ठ्या दुरपह्नवत्वादिति माधवः 1 न च काथेरेव शेषे पष्ठी न तु इस्वस्येति व्याख्यानात्प्रकरणं मित्वा प्रकृते तिङन्तमप्युदाहरणमस्थिति न्यासस्याशयो वाच्यः, एवमपि द्वितीयाया दुर्लभत्वात् प्रक्रमभेदे मानाभावाच्च । यद्यपि हरदते. नोकं घटादिपाठः घटादयः षितः " ( ग० ० ) इति आतिदेशि कषित्वे अङ् यथा स्यादित्येतदर्थ इति । तदपि मन्दम्, घटादयः . षितः" (ग०सु० ) इति हि मध्ये सूत्रितम् । तेन पूर्वेषामेव पित्यं न तु परेबामपि, परश्चायमिति दिक् । वृषलस्य पेषणम् । हिंसायां किम् ? धानापेषणम् । अन्तोदात्तः । शेष इत्यनुवृत्तेः कर्मत्वविवक्षायां द्वितीयैष । तथा च भट्टिः- “अग्रो द्विजान्देवयजी निहन्मः" इति । “निजज सोज्जा
66
शब्द. द्वितीय. 16.
"6