________________
२४० शब्दकौस्तुभद्वितीयाध्यायतृतीयपादें तृतीयान्हिकेप्रधानाये शेषग्रहणम । तेन द्वयोः पर्यायेण वा म स्वादिति पा. व्यम्, प्रत्ययार्थस्य प्राधान्येनाप्रधानादेव षष्ठया न्याय्यत्वातं । अप्र. कृत्यर्थ पुरुषं तु राज्ञः' इति षष्टवर्थस्य विशेषणत्वमुचितमेवेति दिक् ।
सोविदर्थस्य करणे (पासू०२-३-५१) । जानातरक्षानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । समासनिवृत्यर्थमिदं प्रकरणमिति "न निर्धारणे' (पा.सु०२-२-१४)इति सुत्रे "प्रतिपदविधानाच' (का०वा०) इति वार्तिकस्य प्रत्याख्यानावसरे एवोपपादितम् । सर्पिषो मानम् । वस्तुतः करणीभूतं यत्सर्पिस्तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः। ज्ञानपूर्विः कायां प्रवृत्तौ जानातेर्लक्षणा । ___ अधीगर्यदयेशां कर्मणि (पा०सू०२-३-५२) । एषां कर्मणि शेषे षष्ठी स्यात् । "इक् स्मरणे" (अ०प०१०४७) ककार इहैव विशेषणार्थः । अधिशब्दोच्चारणन्तु सामान्यपेक्षशापकं "इङिकावध्युपसर्ग न व्यभि. चरते" इति । अत एव स्मृत्यर्थदयेषामिति नोक्तम् । सुत्रमणपक्षेऽपि हि कित्वं कर्तव्यमेव "इण्वदिक" (कावा०) इत्यत्र विशेषणार्थम् । "ए:" इत्युक्त "कटीगतो"(भ्वा०प०३२०) इत्यत्र प्रश्लिष्टस्यायतेग्रहणा. पत्तेः । मातुः स्मरणम् । सर्पिषोदयनाशनं घेत्यादिवृत्यादिप्रन्थेविह रकरणे उदाहरणं प्रत्युदाहरणश्च । यद्यपि तिङन्तं दृश्यते, तथापि त. सर्वमुपलक्षणतयाऽभियुक्तैर्व्याख्यातमेव ।
कृञा प्रतियत्ने (पासू०२-३-५३) । करोतेः कर्मणि शेषे षष्ठी स्यात् गुणाधाने। एधो दकस्योपस्करणम् । एघाचोदकञ्चति विग्रहे "जातिरप्राणिनाम्" (पा०सू०२-४-६) इत्येकवद्भावः । "उपात्प्रतियन' (पासू०६-१-१३९) इत्यादिना सुट् ।
जार्थानां भाववचनानामज्वरेः (पा०सु०२-३-५४)। भावकर्तृका. पां वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात । चौरस्य रो. गस्य रुजा । रुजो भने (तु०प०१४१६)। मिदादिपाठात्प्रकृतसूत्रएवं नि. पातनावाङ् । रुजाशब्दो व्याधी रुढः । सुत्रं भाववचनानामिति कर्तः रिल्यूट । प्रकृत्यर्थस्तु न विवक्षितः । तर्हि भावो वक्ता सम्भवति । 8. स्मात् प्रत्ययस्य साधुत्वनिर्वाहाय वचिर्बोध्यः । अज्वरिसन्ताप्योरिति वाच्यम् (कावा०)। रोगस्य चौरज्वरः, चौरसन्तापोवा । रोगकर्तक. चौरसम्बन्धि ज्वरादिकमित्यर्थः । तपेहेतुमण्ण्यन्तावरच् । इह समासो भवत्येव । ___ आशिषि नाथः (पा०सु०२-३-५५) । आशीरर्थस्य नायतः शेष कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् ! मआशिषीति किम् ? माणवका