________________
विधिशेषप्रकरणे विभच्यर्थप्रकरणम्। २३९ चति नियमस्यापि "विदो लटोवा" (पा०सू०३-४-८३) इत्यादेस्तु विदि. मात्रप्रयोगे चरितार्थता। यथा “वेत्थ वेद" इत्यादि । स्थानिन्यपि मध्यमोत्तमयोर्विधानादर्थात्प्रकरणाद्वा निर्मातस्य प्रयोगानावश्यकत्वा व । पाक्षिकश्चायं दोषः । शत्रादिविधौ हि 'अप्रयमा' इत्यादिः पर्युदासः प्रसज्यप्रतिषेधो वेति द्वैतम ,तत्र द्वितीये उक्तदोषस्थासङ्गतेः प्रथमाया अपि सत्वेन शत्रादिनिषेधसम्भवात् । __ यत्तु भाये पर्युदासपक्षे "विभक्तिनियमे दोषो न इत्युक्तमातचिन्त्यम्, तत्राहि द्वितीया कर्मण्येवेत्यादि वचनव्यक्त्याश्रयणात् । देवदत्ते द्वितीया मा भूत् , षष्ठी तु स्यादेव । सा हि शेष एवेति नियम्यते । यत्र च वि. भक्त्यन्तरस्य नियमो न प्रवृत्तः स शेषः । ततश्च तिङः सामानाधिका गण्यात् प्राक् शेषलक्षणषष्ठयां सत्यां दुर्वारौ शतृशानचाविति ।
सम्बोधने च (पा०सू०२-३-४७)। इह प्रथमा स्यात् । हे राम ।
सामन्त्रितम् (पासु०२-३-४८)। सम्बोधने या प्रथमा तदन्तं श ब्दरूपमामन्त्रितसंशं स्यात् । यद्यपि संझाविधौ प्रत्ययग्रहणे तदन्तम हणं दुर्लभं, तथापि महासंझाकरणालभ्यते आमन्त्रणमामन्त्रितम्। म भेदोपचाराचसाधने शब्दे वृत्तिः। विभक्त्यन्तेन चामन्यते न तु के वलया विभक्तोति । संक्षाप्रदेशाः, आमन्त्रितस्य चेत्यादयः । सेनि किम् ? प्रातिपदिकार्थसूत्रेणाऽपि या सम्बोधने प्रथमा तदन्तस्यापीयं संक्षा यथा स्यात् । हे पचन्, हे पचमान। इह हि शतृशानचोः सम्बो. धने विधानादभिहितः सोऽर्थोऽन्तर्भूत इति पूर्वेणैव प्रथमा। यदि तु विभक्तिरहितयोस्तयोः कांद्यभिधान एव सामर्थ्यम्।यथा द्विर्वचनरहि. तस्य लोटा, तेनेहापि "सम्बोधने च" (पासु०२-३-४७) इति पक्षः। तदा सेति मास्तु, 'अनन्तरस्य विधिर्वा" इति प्रवृत्तेऽपि रूपनिष्पत्तेः।
एकवचन सम्बुद्धिः (पासु०२-३-४९)। आमन्त्रितप्रथमाया यदेक. वचनं तत्संबुद्धिसंशं स्यात्। हेपटो। “सम्बुद्धौ च' (पासू०७-३-१०६) इति वर्तमाने "हस्वस्य गुणः' (पा०स०७-३-१०८) । सु सम्बुद्धिरिति वाच्ये एकवचनग्रहणमेकोऽर्थ उच्यते, येन तावन्मात्रस्य प्रत्ययस्य संक्षार्थम् । अन्यथा प्रक्रमाभेदाय तदन्तस्य स्यात् ।
षष्ठी शेषे (पा०स०२-३-५०)। कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभाषादिः शेषस्तत्र षष्ठी स्यात् । राक्षः पुरुषः । ननु प्रत्ययः नियमपक्षे शेष एवेत्यवधारणार्थमन्तु नाम शेषग्रहणम् । अर्थनियमपले तु षष्ठपाखान्यस्य च प्राप्तौ षष्ठयेवेति नियमसम्भवात्किन्तेनेति चेतन, उचरार्थमवश्यकर्तव्यस्य शेषप्रहणस्य स्पष्टार्थमिदेव ग्रहणम् । न चा.