________________
२३८ शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे तृतीयान्हिकेऽभेदेन संसर्गेण विशेषणता, प्रत्ययार्थश्च । व्रीहिषु परिच्छेद्यपरिच्छेदक भावेन संसर्गेण विशेषणमिति बोध्यम् । वचनमात्रे-एकः द्वौ बहवः । वचनं सङ्ख्या, तथैव प्राचां व्यवहारात् । तत्र प्रकृत्या उक्तायामपि सङ्ख्यायां यथा स्यादित्येतदर्थमिदं वचनम् । ____ इह सूत्रे 'अर्थलिङ्गयोः प्रथमा इत्येतावदेवावश्यकम्, इतरत्तु व्यर्थम् । तथाहि प्रातिपदिकग्रहणं तावद्यर्थम् । ब्याप् प्राति पदिकाद्धि स्वादयो विधीयन्ते । तत्रार्थे इत्यपेक्षायां यस्मा. स्वादिविधिस्वदर्थ इति लभ्यत एव । परिमाणमप्यनर्थकम्, 'गौर्वाहीकः' इत्यादाविव मुख्यार्थमात्रे प्रथमायां सत्यां पदान्तर. समभिव्याहारेण गौणार्थप्रतीत्युपपत्तेः, वाहीके गोत्वस्येव ब्रीह्यादौ द्रोणत्वादेरारोपसम्भवात् । एवं वचनग्रहणमपि व्यर्थम्, “न केवला प्रकृतिः प्रयोकव्या"इति "प्रत्ययः" (पासू०३-१-१) "परश्च"(पासू० ३-१-२) इति सत्रे वक्ष्यमाणतयाप्रत्ययस्यावश्यकत्वाताअनन्वितघच. नप्रयोगापेक्षया अनुवादकप्रयोगस्यैव न्याय्यत्वात् । मात्रग्रहणमपि ब्यर्थम्, "सम्बोधन च" (पासू०२-३-४७) इति शापकेन कर्माद्याधिक्ये प्रथमाया अप्रवृत्तेः। ननु 'वीरः पुरुषः' इत्यादी अभेदसंसर्गस्याधिकस्य भानात प्रथमा न स्यादिति चेत् ? न, संसर्गस्य वाक्यार्थत्वेन बहिरा. स्वात्प्रथमप्रवृत्तसंस्कारषाधानुपपत्तेः ।
वार्तिककारस्त्वाह--अभिहिते प्रथमेति । 'वृक्षस्तिष्ठति' 'कृतः कट:' 'शत्यः' 'प्राप्तोदको प्रामः' इत्यादौ तिङादिभिरभिहिते की. दो प्रथमा भवतीत्यर्थः। एवञ्च 'वीरः पुरुषः' इत्यादौ सत्य. प्याधिक्ये अभिहितत्वात् प्रथमा सिद्धेति । न च 'वृक्षा' 'प्लक्षः' इत्यादावव्याप्तिः, अस्तीत्यध्याहारात ।।
अत्र भाष्यम्-अभिहितेनाभिहितेतिप्रसङ्ग इति । तथाहि, 'प्रासाद आस्ते' इत्यत्र सदिक्रियायाश्चासिक्रियायाश्चैकमधिकरणं प्रासादात्यं तच्च सदेरुत्पमेन घनाभिहितम् । आसेलटा त्वनभिहितम् । तत्र सप्तमी बाधित्वा परत्वात्प्रथमा स्यात् । अतिङ्समानाधिकरणे प्रथमेत्युच्येत । तदपि न, 'देवदत्तः पचति'इत्यादिषु तिङ दौलभ्यापत्तेः। तथाहि, देवदत्तः पच लट् इति स्थिते यावतिको न कृतास्तावत्तिङसामानाधिकरण्याभावात प्रथमैवेति नियमो न प्रवर्तेत । तथा च देवदत्तशब्दादविशेषोत्पन्नाः सर्वे स्वादयः सन्त्ये. वेति शतृशानचौ स्याताम् । तन्निमित्तभूतस्याप्रथमान्तेन सामानाधि. करण्यस्य सत्वात् । तिविधेस्तु लिनादिपवकाशः। स एव प्रथमः