________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम् ।
૨૩૭
प्रागेवोक्तम् । अप्रत्यादिभिरिति वक्तव्यम् (का०वा० ) । नेह - साधुर्नि पुणो वा मातरम्प्रति पर्यनु वा ।
प्रसितोत्सुकाभ्यां तृतीया च ( पा०सु०२-३-४४ ) | अभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा । "तत्परे प्रसितासतौ" (अ०को०३-१-७) इत्यमरः । उत्सुक साहचर्यात्प्रसितोऽपि तत्पर एवेह गृह्यते । तेन प्रकर्षेण सितः शुक्ल इत्यर्थे न भवति ।
नक्षत्रे च लुपि ( पा०सु०२ - ३ - ४५ ) । नक्षत्रे प्रकृत्यर्थे सति यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानातृतीयाससम्यैौ स्तो. ऽधिकरणेऽर्थे ।
मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् ।
मूले श्रवणे इति वा । "नक्षत्रेण युक्तः कालः " ( पा०सु०४-२-३) इत्यणो "लुबविशेषे" (पा०सू०४-२-४) इति लुप् । अधिकरणे किम् ? पुष्यः । पुष्यं प्रतीक्षते । पुष्याय स्पृहयति ।
I
अत्र केचित्-सूत्रे पञ्चम्यर्थे सप्तम्यौ । लुबन्तानक्षत्रवाचिन इति व्याचख्युः । तेषां लुबन्तविशेषणान स्यात् । "उत्तराभ्यां फाल्गुनीभ्यां नोत्तराभ्यां गच्छेत्” इति यथेति हरदत्तः ।
इति श्रीशब्द कौस्तु मे द्वितीयस्याध्यायस्य तृतीयपादे द्वितीयमाह्निकम्
प्रातिपदिकार्थलिङ्ग परिमाणवचनमात्रे प्रथमा ( पा०सु०२-३-४६) । प्रातिपदिकार्थमात्रे लिङ्गमात्रादिषु च प्रथमा स्यात् । द्वन्द्वान्ते श्रुन स्वात्प्रत्येकं मात्रशब्दः सम्बध्यते । स चावधारणे । " मात्रं कात्यऽबंधारंणे” (म०कों०३-३-१८६) इत्यमरः । प्रातिपदिकार्थादीन्येव तम्मांत्र मित्यस्वपदविग्रहः । " मयूरव्यंसकादयश्च" (पा०सु०२-१-७२) इंति समासः । प्रातिपदिकार्थः सत्ता । उक्तं हि - " तस्यां सर्वे शब्दां व्यव स्थिताः" इति ।
तां प्रातिपदिकार्थं च धात्वर्थे च प्रचक्षते । इति च ।
1
उच्चैः । नीचैः । अत्र हि परिमाणविशेषोपहितं सत्तामात्रं प्रतीयते इत्याहुः । अन्ये तु नियतोपस्थितिकः प्रातिपदिकार्थ इत्याहुः । अस्मि पक्षे 'वृक्षः कुड्यं भित्तिः' इत्यादीनां नियतलिङ्गानां प्रातिपदिकार्थमात्रे प्रथमेत्येव सिद्धम | लिङ्गमात्रे इति तु तटस्तटीतटमित्याद्यर्थम् । न ात्र पुंस्वादि नियतोपस्थितिकम् । अतः लिङ्गमात्राधिक्येऽपि विधी. यते । परिमाणमात्रे द्रोणो व्रीहिः । इह हि द्रोणलक्षणं यत्परिमाणस्तपरिच्छन्न व्रीहिरित्यर्थः । प्रकृत्यर्थस्य द्रोणस्य प्रत्ययार्थे परिमाणे