SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ शब्द कौस्तभ द्वितीयाध्यायतृतीयपादे द्वितीयान्हिके करणे च स्तोकाल्पकृछ्रकतिपय स्यासत्त्ववचनस्य (पा०सू०२-३३३) । मद्रव्यार्थेभ्य एभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोक'द्वा मुक्तः । असत्त्वेति किम् ? स्तोकेन विषेण हतः । दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (पा०सु०२-३-३४) । एतैर्योगे षष्ठी स्वात्पञ्चमी च । “पृथग्विना" (पा०सु०२ - ३ - ३२ ) इत्यत्र पञ्चमी समु चीयते इत्युक्तम् । इछ । प्येकप्रघट्टकत्वात्तथैवेति द्रष्टव्यम् । दूरमन्तिकं वा ग्रामस्य ग्रामाद्वा । २३४ दूरान्तिकार्थेभ्यो द्वितीया च (पा०सु०२-३ - ३५) | एभ्यो द्वितीया स्याच्चकारात्पञ्चमीतृतीये । प्रातिपदिकार्थे विधिरयम् । ग्रामस्य दूरं दूराद् दूरेण वा । अन्तिकमन्तिकादन्तिकेन वा । उत्तरत्राप्येतदनुवृत्त्या तद्विषयेऽपि द्वितीयादयः स्युः । तथा चाधिकरणेऽपि प्रयुज्यतेदूरादावसथान्मूत्रमिति । आवसथस्य दूरे इत्यर्थः । असत्ववचनग्रहणमनुवर्तते । तेनेह न - दूरः पन्थाः । दूराय पथे देहि । दुरस्य पथः स्वमिति । 1 सप्तम्यधिकरणे च (पा०सू०२-३-३६) । चकाराद् दूरान्तिकार्थे भ्यः । कटे आस्ते । दूरान्तिकार्थेभ्यः प्राग्विभक्तित्रयमुक्तम् । अनेन च सप्तमीति तेभ्यश्चतस्रो विभक्तयः फलिताः । कस्येन्विषयस्य कर्मण्युपसङ्ख्यानम् (का०वा० ) । ६निति इन्नन्तः शब्दः । विषयो वृत्तिभूमि र्यस्य कान्तस्य तस्येत्यर्थः । अधीती व्याकरणे । अधीतमनेनेति विग्रहः । "श्राद्धमनेन भुक्तम्" (पा०सु०५ - २ - ८५) इत्यतो ऽनेनेति वर्त्त माने " इष्टादिभ्यश्च" (पा०सु०५-२-८८) इति सूत्रेण कर्त्तरीनिप्रत्ययः । ततस्तद्धितार्थेन सहैकार्थीभूतस्याधीतस्य निष्कृष्य व्याकरणादिना सम्बन्धाभावात् । कप्रत्ययेनानभिहितं व्याकरणम् । तत्र कृतपूर्वी कटमितिवद् द्वितीया प्राप्ता । गुणभूतयाऽपि हि अध्ययनकि यया कर्मणः सम्बन्धो न विरुद्धः, "सहाधीतवान् व्याकरणम्" इत्यादौ यथा । आह च अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता ॥ इति । न विविच्य ग्रहो यस्याः सा अविग्रहा, गुणीभूतेत्यर्थः । ननु कालकर्मणोऽपि सप्तमी प्राप्नोति "मासमधीवी व्याकरणे" इत्यादी । मैवम्, तस्य बहि त्वात् । न चैवं तत्र द्वितीयापि न स्यादिति वाच्यम्, तद्विधाने लक्ष्यानुरोधेन व्यक्तिपक्षस्याश्रयणात् । साध्वसाधुप्रयोगे च (का०वा० ) । साधुः कृष्णो मातरि । असाधुर्मातुले ! अत्र साधुत्वासाधु
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy