________________
२३२
शब्दकौस्तुभ्रद्वितीयाध्यायकृतीयपादे द्वितीयान्हिके
मितं वसति । केन निमित्तेन ! कस्मै निमित्तायेत्यादि । एवं किं का. रणम् । को हेतुः । किं प्रयोजनमित्यादि । असर्वनानोप्येतद्भवति, वृत्तिकारणेऽ ऽपि भाष्यकारेण "हेतौ" (पा०सू०२-३-२३) इत्यत्र पठितत्वात् । प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये नस्तः । अमेन कार णेन वसति । अन्नाय कारणायेत्यादि । वात्तिके पर्यायोपादानं प्रपशा. र्थम, प्रयोजनादिशब्दानुरोधेनार्थपरत्वस्वीकारात् । ___ अपादाने पञ्चमी (पा०सू०२-३-२८ )। स्पष्टम् । प्रामादागच्छति । ल्य ब्लोपे कर्मण्यधिकरणे चोपसख्यानम् (का०वा०)। प्रासादात्प्रेक्षते । आसनास्प्रेक्षते, प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । गम्य. मानापि क्रिया कारकविभक्तिनिमित्तम्, प्रविश पिण्डीतिवत् । तेन कुतोमवान् , पाटलिपुत्रादित्यादि सिद्धम् । इह हि प्रत्यक्षादिसिद्धमा. गमनमुपजीव्यावधावेव प्रभोत्तरे प्रवर्तते । एतेन "प्रश्नाख्यानयोश्च" इति वार्तिकं प्रत्याख्यातम् , अपेक्षितक्रियाया दानवेनैव सिद्धत्वात् । अन्यथा कश्चन्द्र इत्यादावतिव्याप्तेश्च । यतश्चाध्वकालनिर्माणं तत्र पञ्च. मी। (कावा०) तधुक्तादध्वनः प्रथमासप्तम्यौ (काभ्वा०)। काला. त्सप्तमी च वक्तव्या (कावा०) । वनाद्रामो योजने योजनं वा। कार्ति क्या आग्रहायणी मासे । कृत्तिकाभिर्युक्ता पौर्णमासी कार्तिकी। पौर्ण. मास्यां "लुबविशेषे' (पासू०४-२-४) इति लुङ् न भवति, "सास्मिपौर्णमासीति (पासू०४-२-२१) इत्यधिकारे “विभाषाफाल्गुनीश्रवणा. कार्तिकीचैत्रीभ्यः" (पा०स०४-२-२३) इति निर्देशात् । अग्रे हायन. मस्या इति आग्रहायणी । प्रज्ञादेराकृतिगणत्वावं स्वार्थिकोऽण, आन. हायण्यश्वत्थादिनिपातनाण्णत्वम् । तथुक्कादिति । तेन पञ्चम्यन्तेन अर्थद्वारेण युक्तात्काले वर्तमानान्मासादिशब्दादित्यर्थः । अन्न भाज्ये कार्तिक्याः प्रभुतीति प्रयोगात्प्रभृतियोगे पञ्चमीति कैयटः । प्रभती. त्यर्थग्रहणम्, तत आरभ्येत्यर्थ इति कैयटात् । स्कन्धात्मभृत्येव सपल्ल. वानीति कुमारः। ___अन्यारादितरतैदिक्शब्दाञ्चूत्तरपदाजाहियुक्त (पासू०२-३२९) । एतैोगे पश्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहणन्तु प्रपश्चार्थम् । न च इतरस्स्वन्यनीचयोः (अ०को०३-३-२००) इत्यमरो. केनीचार्थकस्यदं ग्रहणमिति वाच्यम,"अस्मात्तारोमन्दोवा इत्यादाविव "पञ्चमीविभक्ते" (पा०सू०२-३-४२) इत्यनेनैव सिद्धत्वात् । देवदत्चादः न्यो भिन्नो विलक्षणोऽर्थान्तरं वेत्यादि । न चैवं 'घटः पटोन'इत्यत्रातिप्र. सङ्गः, नञोऽप्यन्योन्याभावार्थकत्वात् । घटाद्भद इत्याद्यनुरोधेन धर्मि: