________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम् ।
२३१
विद्यया यशः । हेतुरिह लौकिकः फलसाधनीभूतः, न तु तत्प्रयोजको हेतुश्चेति कृत्रिमः । तस्य चकारेण कर्तृसंज्ञाविधानात्क कर णयोरित्येव तृतीयायाः सिद्धत्वात् । न च लौकिकहेतोरपि करणत्वातुल्यो दोष इति वाच्यम, लौकिकस्य द्रव्यादिसाधारण्यात् निर्व्यापारसाधारत्याच्च । करणस्य तु क्रियामात्रविषयत्वात् व्यापारनियतत्वाच्च ।
आह च
द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । इति । अनाश्रिते तु ध्यापारे निमित्तं हेतुरुच्यते । इति च । तथा फलमपीह हेतुशब्देन गृह्यते । अध्ययनेन वसति । इदञ्च "प्र. त्ययः” (पा०सु०३-१-१) इति सूत्रे कैराटे स्पष्टम् ।
अकर्तणे पञ्चमी (पा०सू०२-३-२४) | कर्तृवर्जितं पडणं हेतुभूतं ततः पञ्चमी स्यात् । तृतीयापवादः । शताद्वद्धः । अकर्तरीति किम् ? शतेन बन्धितः । शतमह उत्तमणांय धार्यमाणत्वाद्दणन्तत्प्रयोजको हेतुश्चेति चकारेण कर्तृसंशश्ञ्च । ननु पूर्वसूत्रे लौकिकस्य हेतोर्ग्रहणमित्युक्तम् । अयन्तु शास्त्रीयः । सत्यम्, शास्त्रीयस्यापि लौकिकत्वमस्त्येव । व्यापकं हि लौकिकं न तु विरुद्धम् । अथ वा इहार्थतया पूर्व सुत्रेऽपि सामान्यग्रहणमस्तु ।
विभाषा गुणेऽस्त्रियाम् ( पा०स०२ -३ - २५) । गुणहेतावस्त्रो लिङ्ग पञ्चमी वा स्यात् । जाड्या जाड्येन वा बद्धः । पाण्डित्यात्पाण्डित्येन · वा मुक्तः । गुणे इति किम् ? धनेन कुलम् । अस्त्रियां किम् ? बुद्ध्या मुक्तः । इइ सत्वे निविशतेऽपैतीति लक्षितो गुणो गृह्यते । तदनुरूपत्वादुदाहरणप्रत्युदाहरणयोः । इह "विभाषा" इति योगो विभज्यते । तेनागुजेsपि कचिद्भवति, एवं स्त्रियामपि । एतच्च "हेतमनुष्येभ्यः" (पा०स्० ४-३-८१) इतिसूत्रे - हरदत्तग्रन्थे स्पष्टम् । केचित्तु गुणशब्दोऽत्र परतन्त्रमात्रपरः । यस्य द्विगुणस्य मावादित्यत्र यथा । तेन वह्निमान्धूमादि • त्यादावपि पञ्चमी सिद्धेत्याहुः । कथन्तर्हि नास्तीह घटोनुपलब्धेरिति । मंत्राहुः, स्त्रियामपि कचिद्भवति विभाषागुणे इतियोगविभागात् । बाहुलकं प्रकृतस्तनुद्दष्टेरिति वार्त्तिकप्रयोगश्चेह शापक इति ।
षष्ठी हेतुप्रयोगे (पा०सु०२ - ३ - २६) । हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ।
सर्वनाम्नस्तृतीया च ( पा०सु०२-३-२७) । सर्वनाम्रो हेतुशब्दस्य च प्रयोग हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः । निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् (का०वा० ) किनि