________________
२३०
शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे द्वितीयान्हिके
णाति । पञ्चकेन पशुन् गृण्हाति । द्वयोोणयोः समाहार इति द्विद्रोणं प..ादिः । द्रो द्रोणौ कृत्धेत्यर्थः । इह द्वितीया षष्ठी वा प्राप्ता । पञ्च परिमाणमस्य पश्चकः सकः। तत्र सङ्कसडिनोरभेदविवक्षायां पशुनि. त्यनेन सामानाधिकरण्यात् द्वितीया प्राप्ता । एतदपि प्रत्याख्यातं भाष्ये । विद्रोणाद्यर्थे मूल्ये द्विद्रोणादिशब्दः तस्य च क्रयं प्रति करणत्वम् । द्विद्रोणादीनां च यन्मूल्यं तेन द्विद्रोणायेव क्रियते इत्यर्थ भेदोऽपि नास्तीति ।
सहयुक्त प्रधाने (पा०सू०२-३-१९) । सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । पितुरत्र क्रियासम्बन्धः शाब्दः, पुत्रस्य तु आर्य इति तस्याप्राधान्यम् । सहे ऽप्रधाने इत्येव वाच्ये युक्त. प्रहणादर्यग्रहणम् । पुत्रेण सार्धम् । विनापि सहशब्देन तदर्थावगतो स्यादेव, तथा च सौत्रप्रयोगः । “वृद्धोयना" (पासू०१-२-६१) इति । प्रधानग्रहणं शक्यमकर्तुम् । न चैवं पितुरपि तृतीयापत्तिः । तत्र प्रातिपदिकमात्रापेक्षत्वादन्तरङ्गत्वेन प्रथमोपपतेः।। ___ येनाङ्गविकारः (पा००२-३-२०) । येन शरीरविकारो लक्ष्यते ततस्तुतीया स्यात् । अर्शआद्यजन्तः सुत्रे अङ्गशब्दः । तद्विकारलक्षक. श्व प्रकृत्यर्थभूतोऽवयव पन गृह्यते, सन्निधानात् । स चार्थाद्विकृत एव न विकतेनावयवन शरीरस्य विकारः सम्भवति । तदेतदभि. सन्धाय वृत्तावुकम्-येनाङ्गेन विकृतेनेत्यादि । अक्षणाकाणः। पादेन वक्षः। पाणिना कुणिः । सामान्योपक्रमे वाक्ये अक्षणेत्युके भवत्याकाला, नि. रूपयति वा काणो वेति । तत्र काण इत्यादिप्रयोगो न विरुध्यते । यद्यप्यत्येव काणं तथापि तद्योगाच्छरीरेऽपि व्यवहारो निरूढः । षष्ठ्यपवादो योगः। अक्षिसम्बन्धिकाणत्ववानित्यर्थात् ।
इत्यम्भूतलक्षणे (पा०स०२-३-२१)। कशिव प्रकारं प्राप्त हत्यम्भूः तस्तल्लक्षणे तृतीया स्यात् । जटाभिस्तापसः। जटाशाप्यतापसत्ववान् ।
संशोऽन्यतरस्यां कर्मणि (पा०९०२-३-२२) । सम्पूर्वस्य जानाते कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा सजानीते । “सम्पति. भ्यामनाध्याने" (पा०१०१-३-४६) इति तत् । कृयोगे तु परत्वात्वष्ठी । पितुः सञ्चाता। यतु हरदत्तेनोकम, आध्याने परवावअधीमर्थ' (पा०४०२-३-५२) इति षष्ठी मातुः सबानातीति । तत्र, तत्र शेषाधि.. कारात् । कर्मत्वविवक्षायां तृतीयाद्वितीययोरवश्याभ्युपयत्वात् । मि. प्रविषयया षष्ट्या विप्रतिषेधस्यान्याव्यत्वाचेति दिक।
हेतौ (पा०स०२-३-२३)। हेत्वर्थे तृतीया स्यात् । धनेन कुलम् ।