________________
विधिशेषप्रकरणे विभक्त्यथप्रकरणम् ।
२२६
स्वात् । स च द्वेधा-उत्कृष्टस्थापकृष्टेनोपमानात् । यथा तृणाय मत्वेति । तुणमिव मत्वेत्यर्थः । क्वचित्तु निषेधयोगेनोपमानायोग्यत्वप्रतीतेः । यथा-न त्वां तृणं मन्ये इति । तृणतुल्यमपि त्वां न मन्ये इत्यर्थः । इयांस्तु विशेषः अत्रात्यन्तमनादरः पूर्वत्र त्वनादरमात्रम् ! उभयत्रापि सुत्रेण सिद्धम् ।
वार्तिककारस्त्वाह-प्रकृप्य कुत्सितग्रहण कर्तव्यमिति । यद्वाचिन. श्चतुर्थी ततोऽपि यदि कुत्सा न तु साम्यमात्रं तदा चतुर्थीत्यर्थः । एवश्च प्रतिषेधयुक्तायामेव कुत्सायां चतुर्थीविधानात् प्रागुक्तभट्टि प्रयोगो विरुध्यते सूत्ररीत्या तु सः । तथा चापिशलिरपि मन्यक. मण्यनादर उपमाने विभाषा, प्राणिग्वित्यसूत्रयत् । अप्राणिवित्यपनीय अनावादिग्विति पाठ्यमिति भाष्यम्। नौकाकानशुकशृगालाः नावादयः। (कावा०) तेन न त्वां नावमन्नं वा मन्ये इत्यत्राप्राणित्वेऽपि चतुर्थी न । न त्वां शुने मन्ये इत्यत्र तु प्राणित्वेऽपि चतुर्थी भवत्येवेति दिक् । अनादरेति कर्मणो विशेषणम् । अनादरद्योतकं यत्कर्मेति । तेन तृणा. देरेव चतुर्थी न तु युष्मदा, व्यवस्थितविभाषाविज्ञानाद्वा । इति श्रीशब्दकौस्तुभे द्वितीयस्थाध्यायस्य तृतीयपादे प्रथममाह्निकम् ।
कर्तृकरणयोस्तृतीया (पा०सु०२-३-१८) । रामेण बाणेन हतो घाली । प्रकृत्यादिभ्य उपसङ्ख्यानम् (काभ्वा०) । प्रकृत्याभिरूपः । क्रियाया अश्रवणात कर्तृकरणयोरभावात् षष्ठीह प्राप्ता । ननु गम्य. मानकरोतिक्रियाकरणत्वात् सिद्धम्। करणान्तरव्युदासाय हि प्रकृतेरेव करणत्वं विवक्षितम् । स्वभावेनायमभिरूपः कृतो न त्वलङ्कारादिनेत्यर्थाः त् । इदन्तर्हि प्रायेण याक्षिकाः । प्रायशब्दो बव्हर्थः । बहवो याशिका इत्यर्थः । ननु याशिकशब्दाभिधेयमध्ययनं प्रति बाहुल्यं करणम् । सङ्घी. भूय यज्ञमधीयते इत्यर्थात् । यत्रापि विशिष्टवेषं कश्चिद् दृष्ट्वा प्रायेणायं बाक्षिक इत्यध्यवस्यति । तत्रापि गम्यमानज्ञान क्रियां प्रति करणत्वात् सिद्धम् । आचारादिबाहुल्येन याशिकोऽयमिति जनशाप्यते इत्यर्थात । केचित्तु प्रायेणशम्दो विभक्तिप्रतिरूपको निरातो नूनमित्यर्थे वर्तते इत्याहुः । श्यते च प्रायेण सामग्यविधौ गुणानामिति । प्रायेण नि. कामति चक्रपाणाविति च । इदं तर्हि गोत्रेण गायः, प्रथमा षष्ठी वा प्राप्नोति । नन्विहापि मनेनाहं खाये इत्यारिलद्धम् । इदन्तर्हि समेन विषमेणैति, अत्र समविषमाभ्यां द्वितीया प्राप्ता । ननु पथोऽपि गम. करणत्वात् समेन पयेत्ययोऽस्तु इदं तर्हि द्विद्रोणे न धान्यं की.