________________
विधिशेषप्रकरणे विभसंपर्थप्रकरणम् ।
योगे उदाजहार । इदन्तु भाष्यविरुद्धम् । तथाहि, सन्दर्शनादिभिराप्य० मानत्वात्क्रियापि कृत्रिमं कर्मेति क्रिययाभिप्रेयमाणस्य सम्प्रदानत्वं सिद्धम | सन्दर्शनादीनां गमनस्य च भेदाविवक्षायां तु द्वितीयापि सिखे. ति सूत्रमिदं प्रत्याख्यातं भाष्ये । एवं हि वदता कृद्योगे षष्ठयेवेष्यते ! अत एव “अकेनोः” (पा० सू०२-३-७०) इति सुत्रे 'ग्रामं गामी' इत्युदाहृतं भाष्ये ।
૨૦
चतुर्थी सम्प्रदाने (पा०सु०२-३-१३) | स्पष्टम् । विप्राय गां ददाति । तादर्थ्ये उपसंज्ञधानम् (का०जा० ) । यूपाय दारु । इह दायशब्दात् "हेतौ " (पा०सू०२०३-२३) इति तृतीया तु न भवति। षष्ठीविषये हि सा । प्रातिपदि कार्थमात्रे प्रथमेव । ननूपसंख्यानस्यावश्यकत्वे पुत्रं व्यर्थमेवेति चेत् ? न, हरये रोचते इत्याद्यर्थं तस्याप्यावश्यकत्वात् । क्लपि सम्पद्यमाने च (का० वा० ) । विकारवाचकाच्चतुर्थीत्यर्थः । स हि सम्पद्यते प्रादुर्भवतिः । भक्तिर्ज्ञानाय कल्पते । प्रकृतिविकारयोर्भेदविवक्षायां चतुर्थी । अभेदवि वृक्षायान्तु प्रथमेव । भक्तिर्ज्ञानं कल्पते इति केचित् । अन्ये त्वमेवविध क्षायामपि चतुर्थीस्याद्दुः । जनिकर्तुरित्यपादानत्वविवक्षायान्तु पञ्चमी । भकेशन कल्पते इति । केचित्तु तत्रापि चतुर्थीमिच्छन्ति । उत्पातेम ज्ञापिते च (का० वा० ) । प्राणिनां शुभाशुभयोः सूचको भूतंधिकार उत्पातः । वाताय कपिला विद्युत् | हितयोग च (का० वा० ) । चतुर्थी: समासविधानाज्ज्ञाप्यते । ब्राह्मणाय हितम् ।
1
क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा०सु० २-३-१४) । उप• पदं कृत्रिमन्तश्च क्रियार्थक्रियारूपं तुमुन्ण्वुलोरेव सम्भवतीति विशेषणमहिम्ना विशेष्यन्तुमुन्ण्वुलन्तमेव लभ्यते । अप्रयुज्यमानस्य कर्मणि चतुर्थी स्यात् । फलम्पो याति, फलान्याद्दर्तुमित्यर्थः । स्थानिशदोऽप्रयुज्यमानपरतया वैयाकरणगृहे प्रसिद्धः ।
तुमर्थाश्च भाववचनात् (पा० सू० २-३-१५) । माषषचना खेति सूत्रे. ण ये विहितास्तदन्ताच्चतुर्थी स्यात् । यागाय याति । पाकाय पचनाय भक्तये | भाववचनेनैव तादर्श्वस्य द्योतितत्वाचादर्थे चतुर्थी न स्यादिति सूत्रारम्भः ।
नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ( पा०सु० २-३-१६) । पि योगे चतुर्थी स्यात् | हरये नमः । उपपदविभक्तेः कारकविभक्तिर्बलीयसी, प्रधानभूतक्रिया सबन्धस्यान्तरङ्गत्वात् । नमस्करोति देवान् । कथन्तर्हि - "नमश्चकार देवेभ्यः” इति, "रावणाय नमस्कुर्याः" इति च भट्टिः ? अधु माधवः - साक्षात्प्रभृतिषु पाठाद्वैकल्पिकं नमःशब्दस्य गतिश्वम् । तत्र गति