________________
२६ शब्दकौस्तुभहितीयाध्यायतृतीयपादे प्रमान्हिकेर्यम् । अथवेश्वरशब्दो भाषप्रधानः। यस्य. स्वामिन ईश्वरत्वमुच्यते इत्यर्थः । अथवा यस्यति स्वं निहिंश्यत यस्य स्वस्य ईश्वर उच्यते ततः स्वादित्यर्थः । पर्यायण चेयं विभक्तिः शेषविषयकर्मप्रवचनीयविभक्त्या. रम्भात विशेषणांदघोरपत्रया सप्तम्या विष्ठस्यापि सम्बन्धस्याभिधा. नात् । प्रत्ययार्थस्य प्रकृत्यर्थ प्रति विशेष्यतया विशेषणादेव प्रत्ययौचि. त्यास विशज्यास्तु प्रथमेघ । अधिरामे भूः । "सप्तमी शौण्डः (पा० सू० .२-१-४०) इति समासपक्षे तु रामाधीनति भवति । "अषडक्ष" (पा०सु० ५-४-७) इत्यादिना खः। विभक्त्यर्थवृत्तित्व त्वव्ययीभावः। अधिरामम् । स्वाद्विमती अधिभुवि रामः । इह सत्रे यस्यचेश्वरवचनमित्यंशः प्रत्या स्थातो माये । तथाहि स्वामिन्याधारे मःस्थिता तस्यां च स्वामी तत्र यदा यदधिकरणत्वेन विवक्ष्यते तदा तत्र सप्तमी भविष्यति । एवं चा. घिरीश्वर इति संशास्त्रमपि न कर्तव्यम् । न चागत्युपसंगत्वबाधार्थ सत् । पेश्वयंविषयस्य अधेः क्रियायोगाभावेनैव तदप्राप्तः । उत्तरार्थः • मिति त्तहि योगविभागो न कार्यः।
पञ्चम्यपापरिभिः (पा० स०२-३-१०) एतैः कर्मप्रवचनीयैोंगे पशमी स्यात् । अविष्णोः परिविष्णोः संसारः । अपेन साहचर्यात्परे. पंजनार्यस्य ग्रहणम् । तेन लक्षणादिषु न भवति । वृक्षं परि विद्योतते विद्युत् । आइमर्यादावचने । आपाटलिपुत्रादृष्टो देवः ।
प्रतिनिधिप्रतिदाने च यस्मात् (पा० सु०२-३-११) । तत्र कर्मप्रवचनीययुक्त पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् । इह सूत्रे अनेनैव यस्मादिति पञ्चमी।
गत्यर्थकणि द्वितीयाचतुर्यों चेष्टायामनध्वनि (पा० सू०२-३-१२) अध्वमिन्ने गत्यर्थानां कर्मणि पते स्तश्चेष्टायां सत्याम् । प्रामं प्रामाव वा गच्छति । गत्यति किम् ? ओदनं पचति । कमेणीति किम ? अश्वेन बजति । चेष्टायां किम् मनसा हरि जति । अनध्वनीति किम? पन्या. नं गच्छति। आस्थितप्रतिषेधो वक्तव्यः (का०या०)।मास्थितः। सम्प्राप्तः। गन्त्रा अधिष्ठित इत्यर्थः । तेन यदा उत्पथात्पन्था एवाक्रमितुमिप्यते तंदा मवस्येव चतुर्थी । उत्पथेन पथेगच्छति । 'अजात्रयतिप्रामम'इत्यत्र तुन चतुर्थी, अगत्यर्थत्वात् । प्रतीयते छत्र गतिः, न त्वसौ नयतेरथः, 'प्रापणवाचित्वात । एवं श्रियं गच्छतीत्यत्रापि न. चतुर्थी, असम्प्राप्त. सामावात् । अनध्वनीति घपनीय असम्प्राप्त इति पूर्यते । द्वितीयाग्रह पमपवादविषयेऽपि यथा स्यात् , तेन कृयोगलक्षणा षष्ठी न भवति । अन्वया चतुर्थीत्येव अयादिति वदन वृत्तिकारो प्रामं गन्तति एजना