________________
विधिशेषप्रकरणे विभत्यर्थप्रकरणम्।
२१५ अन्तरेण हरि न सुखम् । ननु मध्यस्यावध्यपेक्षतया यथावधिभूः ताभ्यां गुप्मदस्मदर्याभ्यां चामरद्वयन च योगस्तथा आधयेनापि सह । तस्मादाधेयादपि द्वितीया स्यात् । मैवम , तत्रान्तरणतया प्रथमाया एवोपः । तस्माविशेषर्णायं षष्ठयपवादभूता द्वितीया म तु विशे. ज्यादपीति स्थितम् । ___ अथ राबन्तनान्तराशब्देन तृतीयान्तेमान्तरणेत्यनेन च यो कुतो नेति बेत ? प्रतिपदोकतया तयोरेबह प्रहणात परस्परसाहचर्याचा सपा था-गुरुभार्गवाधियुके प्रहयोरेव प्रतीतिर्नत्वाचार्यपरशुरामयोः। तेम किमनयोरन्तरेण गतेनेति सिद्धम् । किमानयोर्विशेषेण मातेनेत्यर्थः। युक्तः ग्रहणानेह-अन्तरा त्वां मां च कृष्णस्य मूर्तिः । इह कृष्णान द्वितीया । अन्तरेत्यनेनानन्वयात् । ___ कालावनारत्यन्तसंयोगे (पा० सू०२-३-५) । इह द्वितीया स्यात् । मासमास्ते । यद्यपीह कर्मत्वादेव सिद्धम् । कालभावाध्वगन्तव्याः पर्य. संक्षा अकर्मणामित्युक्तस्तथापि सकर्मकार्थ गुणद्रव्याभ्यां योगार्थ चेदम् । मासमधीते । मासं कल्याणी । मासं गुडधानाः कोशमधीते । कोशं कु. टिला नदी । कोशं पर्वत।। अत्यन्तसंयोगे किम् ? मासस्य द्विरधीते । "कृत्वोर्थप्रयोगे कालेधिकरणे" इति षष्ठी।
अपवर्ग तृतीया (पा० १०२-३-६)। अपवर्गः फलप्राप्तिस्तस्यां घो. त्यायां कालाध्यनोरत्यन्तसंयोगे तृतीया स्यात् । अहना कोशेन वाऽनु. पाकोऽधीतः । अपवर्गे किम् ? मासमधीतो नायातः।
सप्तमीपञ्चम्यौ कारकमध्ये (पा० सु० २-३-७)। शक्तिद्वयमध्ये को कालाध्वानी ताभ्यां सप्तमीपश्चम्यौ स्तः । अद्य भुक्त्वायं च महावा भोक्ता । कर्तृशक्त्योर्मध्येयं कालः । इहस्थोयं क्रोशे कोशाता लक्ष्य हि. ध्येत् । कर्तृकर्मणोर्मध्येयं देशः। कालाध्वम्यां विभक्त्योयथासंहभवति, अस्वरितत्वाव।।
कर्मप्रवचनीययुके द्वितीया (पा०२० २-३-4)। स्पोऽर्थः । हरि प्रति पर्यनु बा।
यस्मादधिकं यस्य चेश्वरषचनं तत्र ससमी (पार ०२-३-१)। कर्मप्रवचनीययुक्त इत्यनुवर्तते । यस्मादधिकं तदस्मिनधिकमिति निशादधिकशब्दयोगे पर्यायेण पञ्चमीसप्तम्यो स्तः। प्रकृतसुत्रार्थस्त यस्मादधिकं यस्य चेश्वरवचनं कर्मप्रवचनीययुक्त तत्र सप्तमी स्वात। उपपरार्द्ध हरेर्गुणाः, परा दधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिनीः पर्यायेण सप्तमी । तथाहि, ईश्वर इत्युच्यते येन तदीश्वरवचन ऐनक
: शब्द. द्वितीय. 15.