________________
२२४ शब्दकोस्तुभद्वितीयाध्यायतृतीयफादे प्रथमान्हिकेकृष्णम् । उभयत इत्यर्थः । परितः कृष्णम् । सर्पत इत्यर्थः । "पभिः भ्याचा (पा०सू०५-३-९) इति तसिल् । आभिमुख्यवृत्तिरपि विभक्तिः प्रतिरूपको निपातोऽभितःशब्दोऽस्ति सोऽपाह गृह्यते । समयानिकषा: शब्दौ समीपपर्यायो । प्रामं समया निकषा वा । हाशब्दः शोकवृत्तिः। हा कृष्णाभक्तम् , तस्य शोच्यते इत्यर्थः । षष्ट्यपवादो द्वितीया । स. म्बोधने स्वन्तरकत्वात्प्रथमेव । हा तातेति यथा । एतेन धिक्मति प्रयोगो व्याख्यातः। बुभुक्षितं न प्रतिभाति किंचित् । एष प्रतिमा का क्रियाविशेषकत्वादुपसर्गो न तु कर्मप्रवचनीयः । एवमन्येऽपि शि. प्रहणात्साधनाया: । तद्यथा, चैत्रं यावच्छीतमिति । परमपुरुशाराधन: मृते इति च । तथा च चान्द्रसुत्रम्--"ऋते द्वितीयाच" इति, चका. रात्पञ्चमी । सा चास्मन्छास्त्रे "अन्यारात्' (पा.सु०२-३-२९) इत्यः नेन विधास्यते ॥
तृतीया च होश्छन्दास (पासू०२-३-३) । जुहोतेः कर्मणि तृतीया स्याद् द्वितीया च छन्दसि । यवाग्वाग्निहोत्रं जुहोति । अग्निहोत्रश. ब्दोऽत्र हविषि वर्तते । “यस्याग्निहोत्रमधिश्रितम् अमेध्यमापद्यत" इत्यादिप्रयोगवर्शनात् । अग्नये हूयत इति व्युत्पत्तेश्च । जुहोतिः प्रक्षेः पे। अस्मिन्नेव च प्रयोग यवागूशब्दात्तृतयिा, अग्निहोत्रशब्दापनि तीया । विरुद्धार्थकविभक्त्यनवरुद्धत्वान्नामार्थयोरभेदान्वयः। यवाग्वा. ख्यं हविरग्नी देवतोशेन त्यत्का प्रक्षिपतीत्यर्थः । एतत्सूत्रं माये :स्याख्यातम् । अग्निहोत्रशब्दो हि ज्योतिष्यपि वर्तते, अग्निहोत्रं प्रज्व. लितमिति दर्शनात् । हूयतेऽस्मिन्निति व्युत्पत्तेश्च । जुहोतिश्च प्रीणने । तद्यदा यवागूशब्दात्तृतीया तदा यवाग्वाग्निं प्रीणयतत्यिर्थः । यदा तु द्वितीया तदा यवाग्वाख्यमग्निहोत्रं हविर्द्रव्यं प्रक्षिपतीत्यर्थ इति ।
मीमांसकास्त्वाहुः-अग्निहोत्रशब्दः कर्मनामधेयम्, तत्प्रख्यं चा. ज्यशास्त्रमिति न्यायात् । दृश्यते च स एष यक्षः पञ्चविधोऽग्निहोत्रं द. शंपूर्णमासावित्यादि । एवं स्थिते भावार्थाधिकरणन्यायेन करणकोटि. निक्षिप्त होमे सामानाधिकरण्यापत्रस्थाग्निहोत्रस्य करणत्वातृतीयायां प्राप्तायां पक्षे द्वितीयार्थमिदं वचनमिति, तन्तु सूत्रसन्दर्भविरुद्धम् । कर्मणीति ह्यनुवर्तते ॥
अन्तरान्तरेण युक्त (पा०सू०२-३-४)। आभ्यां योगे द्वितीया स्या. त्। अन्तराशब्दः सप्तम्यन्तस्य मध्य इत्येतस्यायें वर्तते । अन्तरेणश. ब्दस्तु तत्र च विनार्थे च । अन्तरा त्वां मां च हरिः।
मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं स ।