________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम्। २२३ (अष्टा सू०३-४-६९) "कर्मणि द्वितीया' (अष्टा०४०२-३-२) इति सूत्रः स्वरसोऽपि सङ्गच्छते । घटमित्यत्र च घटः कर्मेत्यभेदान्वये आमयनादौ कर्मत्वेन संसर्गेण विशेषणतम् । तथाच प्रकारतया संसर्गविध. पा घेति विधा कर्मत्यादिभानमित्येकः पक्षः । "शक्तिः कारकम्" इति भाप्यस्वरसासैव वाच्येत्यपरः । अनन्यलभ्यस्य शब्दार्थतया आधा. र माधेयं वा द्वितीयाऽर्थः । 'ओदनं पचति' इत्यत्र हि ओदनरूपो य बाधारस्ताद्विशिष्टा विक्तित्तिर्भासते । वैशिष्ट्यं त्वाधेयता । ओदनाधेया वा विक्लित्तिरर्थः, आधेयरूपप्रत्ययार्थस्य प्रकृत्यर्थ प्रति विशेष्यत्वात्। बाधेयत्वमेघ व संसर्ग इति पक्षान्तरम् । आकृत्यधिकरणन्यायेनाधा. रत्वाधेयत्वे एवार्थ इति चापरम् । संसर्गा एवैते । तात्पर्यप्राहिका पक्ष परं विभक्तय इति मतान्तरम् । सर्वेप्यमी पक्षा हेलाराजीयादी तत्रता स्थिता भाष्यादिसम्मताश्चेति दिछ । ओदनं पचतीत्यादौ ।
उभसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु । द्वितीयानंडितान्तेषु ततोन्यत्रापि दृश्यते ॥ मस्यार्थ:--उमयशब्दसर्वशब्दयोस्तसिलन्तयोः प्रयोगे द्वितीया कार्या। उमशब्देन शुभयशब्दो लक्ष्यते, अन्यथा तसिलसम्भवात् । उभशब्दो हि द्विवचनटाविषय इत्युक्तम् । धिगित्यत्र सप्तम्या लुक, 'प्रतिवदनुकरणम्" (प०भा० ) इत्यतिदेशात् । न त्वविभक्तिकः।
वित्यवमाह' इत्यत्र यथा पदान्तत्वाभावात् "लोपः शाकल्यस्थ" (पा०स०८-३-१९) इत्यस्याप्रवृत्तिस्तथंह जश्त्वाप्रवृत्तिप्रसङ्गात् । न चा यं गान्त एवेति वाच्यम् , "कस्य चः" (पासू०५-३-७२) इत्यस्या. प्रवृत्ती 'धकित' इत्यस्यासिद्धिप्रसङ्गात् । आम्रडितान्तेष्विति । कृत. विर्षचनेवित्यर्थः । उभयतः कृष्णं गोपाः। सर्वतः कृष्णम्।धिक कृष्णा. भक्तम् । उपर्युपरि लोकं हरिः । अध्याध लोकम् । अधोधो लोकम् । ()कथं तर्हि
उपर्युपरि बुद्धीनां चरन्तीश्वरबुखयः? उच्यते, उपरिबुद्धीनां उत्तानबुद्धीनामुपरि चरन्तीत्यर्थः । एवं वा. प्ररितान्तत्वाभावान द्वितीया । यद्वा प्रतिपदोक्तस्य "उपर्यध्यधसः सामीप्ये" (पासू०८-१-७) इति कृतद्वित्वस्यात्र ग्रहणम् । तेन वाप्सा. द्विर्षचने सति नास्य प्रवृत्तिः । ततोऽन्यत्रापत्युिक्तम् , तान्परिगणयति वृत्तिकार:- अमितःपरितःसमयानिकषाहानियोगपीति । मभितः
(१) कथं बुद्धीनामिति षष्ठी उपपदविभक्तद्धितीयायाः षष्ठ्यपवा. दत्वादित्यर्थः।