________________
२२२
शब्दकौस्तुभ द्वितीयाध्यायतृतीयपादे प्रथमान्दिके
३-४-२६) इति सूत्रे कैयटादौ स्पष्टम् । हरिरव्याह-प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा, गुणे तदा तद्वदनुकापि प्रतीयते ॥ इति । पर्युदासेप्यनभिहितां प्रधानशक्तिमाश्रित्येव विधिः प्रवर्त्तते । एतं. न' पक्त्रं भुङ्क्ते' 'दत्तं गृह्णाति' इत्यादि पक्षद्वयेऽपि समर्थितं भवति । वस्तुतस्तु 'पक्त्वा भुज्यते' इत्यादौ ओदनस्य पचिभुजिभ्यां न युगपच्छान्दोऽन्वयबोधः । किन्त्वन्यतरेण शाब्दः, अपरेणार्थः । तत्र च प्रथ माद्वितीययोर्व्यवस्थैव । पक्त्वा भुज्यते ओदनः । अर्थादोदनमेव पक्त्वेति । न हीष्टकाः पक्त्वेत्यादि सम्भवति । न चोपस्थित परित्या गोऽनुपस्थित कल्पना च न्याय्या | मोदनं पकत्वेति प्रयोगे तु भुज्यते इत्यत्रार्थी ओदनस्य कर्मता । अत एव 'घटं कर्तुं शक्यते' इत्यपि भवत्येवेति पस्पशायां कैयटः । तस्मात्पर्युदासे एकवाक्यत्वं समाससौष्ठवं चेत्येव । गुणरूपन्तु पक्षद्वयेऽपि तुल्यमिति स्थितम् । पतेनविषवृक्षोऽपि संवर्ध्य स्वयं छे तुम साम्प्रतम् ।
इति व्याख्यातम् । साम्प्रतमिति निपातेनाभिहितत्वात् । युक्तमिति हि तदर्थः । परिगणनं तु प्रत्याख्यातमेव ।
इह हरदतेन भाट्टमते कारकविशिष्टा संख्या विभकवर्थ इत्युकं तनु कर्त्रधिकरणस्थयथाश्रुतमाध्यस्वरस मनुसृत्य कथन्नियम् । वस्तुतस्तु भाट्टमते प्रकृत्यर्थेन संख्या च करणत्वादिशकयो विशे प्याः। अत एवैकशक्तिकोडीकृतानेक विधिस्तत्रतत्र स्वीकृत इति दिक् ॥
कर्मणि द्वितीया (अष्ट । ०सु०२ -३ - २) | द्वितीयादयः शब्दाः सुपां त्रिकेषु वर्त्तन्ते "समं स्यादश्रुतत्वात्" (जै०सू०१०-३-१३-१३) इति न्यायात् पूर्वाचार्यव्यवहाराच्च । इह स्वादिसूत्रेणैकवाक्यतया विधिः, मित्रत्रायतया नियमो वा । सोऽपि प्रकृनरानर्थानपेक्ष्य प्रत्ययनियमो वाऽर्थनियमो वेति सर्वे पक्षाः साधवः । उकं च-
.
सुपां कर्मादयोऽप्यर्याः संख्या चैव तथा तिङाम् । प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु च ॥ इति । व्याख्यातं चेदं प्रथमे । इह च तिङामिति स्वरसात्सुष्वपि कर्माघेव वाच्यं न तु कर्मत्वम् । न च तिष्वपि कर्मत्वमेवार्थ इति वाच्यं, “तयोरेव" (अष्टा०सु०३-४-७०) इत्युत्तरसूत्रेऽपि तथात्वापची 'घटः कृतः' इत्यादावभेदान्वयानुपपचिप्रसङ्गात् । तथा च "लः कर्मणि"