________________
विधिशेषप्रकरणे विभक्त्यर्थप्रकरणम् ।
२२९
I
"
सकृल्ल्वाविति तु कारकेणाभेदेनान्वयवतो विशेषणस्यापि कारकत्वानपायात्समाधेयम् । तस्मान्नार्थः परिगणनेन । किञ्चानभिहिताधिकारेणापि नार्थः । नहि 'कटः कृतः' इत्यादावतिव्याप्तिः क्तप्रत्ययेनैव कर्मत्वस्योक्तत्वात् उक्तार्थानामप्रयोगात् । तद्यथा 'बहुपटुः' इत्यादौ बहुचो. कार्थत्वान्न कल्पबादयः । किं च 'कटं करोति' इत्यादी सावकाशा द्वि. तीपा 'कृतः कटः' इत्यादिषु प्रथमया बाधिष्यते, निरवकाशत्वात् । न च 'वृक्ष' 'प्लक्ष'' इत्यादिरवकाशः, तत्रापि प्रतीयमानास्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात् । अथ नीलमिदं न तु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्य केऽप्यस्तिक्रियाया अनावश्यकत्वात् प्रथमायाअवकाशं ब्रूषे; तर्हि विप्रतिषेधात् प्रथमाऽस्तु । न च ततोऽपि परत्वात् षष्ठीप्रसङ्गः, अशेषत्वात् ।
उच्यते, परिगणनं तावत्प्रत्याख्यातमेव भाष्ये । सूत्रं तु 'कर्तव्यः कटः' हत्यादिसिद्धये । इह हि प्रथमां बाधित्वा "कर्तृकर्मणोः कृति (अष्टा०सू० २-३ - ६५) इति षष्ठी स्यात् । न च कृत्येनोक्तार्थत्वान्नेह षष्ठीति वाच्यः संख्या विभक्त्यर्थ इत्ति पक्षे सूत्रारम्भात् । कर्मणि यदेकत्वं तत्र कुद्योगे षष्ठधेकवचनमिति हि वाक्यार्थः । तथाच षष्ठीवाच्यस्य कर्मैक. स्वादेः त्येनानुकत्वाद् दुर्वारा पष्ठी । कारकं विभक्त्यर्थ इति पक्षे तु मास्तु सुत्रमिति स्थितम् ।
म्,
आरब्धे तु सूत्रे पर्युदासोऽयं, न तु प्रसज्यप्रतिषेधः, असमर्थसमासापः वाक्यभेदापत्तेश्च । 'प्रासादे आस्ते' इत्यत्र सदिक्रियाया आलि. कियायाश्चैकमधिकरणं प्रासादाख्यं तच्च सदेः परेण घञा अभिहितमिति सप्तमीनिषेधापतेश्च । पर्युदासे तु आसिक्रियानिरूपितमा धकरणशकिंमनभिहितामाश्रित्य सप्तमीविधिः प्रवर्त्तते । आसने आस्ते शयने शेते स्यादौ तु लटः प्रकृतिभ्यां क्रियोपस्थितौ तद्योग्यम् अनुद्भूतशक्तिकं वस्तुमा कृता उच्यते । तस्य च वर्त्तमानैककर्तृकतिकृत्युपस्था. व्यक्रिया निरूपितशक्त्युद्भवप्रतिपादनाय सप्तमीति दिक् ।
स्यादेतत् । यद्ययं पर्युदासस्तर्हि 'पकःवदनो भुज्यते' इति न सि. द्धयेत् । भुजिप्रत्ययेनाभिहितेप्योदने क्त्वाप्रत्ययेनानभिधानमाश्रित्य द्वितीयापत्तेः । भावे हि क्त्वति वक्ष्यते । प्रसज्यप्रतिषेधे तु भुजिप्रत्ययेनाभिधानमाश्रित्य प्रसज्यप्रतिषेधः सुवचः । किन्तु प्रागुकदोषा निस्तारः ।
अत्रोच्यते । प्रधाननिरूपितशक्त्यभिधाने प्रथमैव, अभिहिते नेति प्रसज्यप्रतिषेधात् । 'आसने आहते' 'शयने शेते' इत्यत्र तु न प्रधानशकेरभिधानं येन प्रथमा स्यात् । एतच्च "स्वादुमि णमुल् " (अष्टा०सु०