________________
२२०
शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे प्रथमान्हिके
निष्ठा (अष्टा०सू०२-२-३६) । निष्ठान्तं बहुव्रीही पूर्व स्यात् । कृतकृ. स्वः । जातिकालसुखादिभ्यः परा निष्ठा बोध्या। "जातिकालसुखादि. भ्योऽनाच्छादनात" (अष्टा०सू०६-२-१७०) इति शापकात् । सारङ्गो जग्धोऽनया सारङ्गजग्धी। "क्कादल्पाख्यायाम्" (अष्टा०सू०४-१-५१) इत्यनुवर्तमाने “अस्वाहपूर्वपदाद्वा" (अष्टा०९०४-१-५३) इति ङोए । मासजाता । सुखजाता । कथं तर्हि कृतकटः, पीतोदकः ? गड्वादेरि. तिवत्प्राप्तबाधमात्रे तात्पर्यमिति वृत्तिकारः । कथं 'चारुस्मितम्' इति ? "नपुंसकेभावे क्तः" (अष्टा०सू०३-३-११४) इत्यस्य न पूर्वनिपातः, नि ष्ठाशब्दोपादानेन विहितस्यैवेह ग्रहणादित्याहुः।
वाहिताग्न्यादिषु (अष्टा०सु०२-२-३७)। एषु निष्ठान्तं वा पूर्व स्यात् । आहिताग्निः । अग्न्याहितः। आकृतिगणोऽयम् । प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ वक्तव्ये (कावा० । अस्युद्यतः । दण्डपाणिः । इहापि प्राप्तषाधमात्रं बोध्यम् । विवृतासिः ।
कडारा कर्मधारये (अष्टा०स०२-२-३८)। कडारादयः शब्दाः क. मंधारये पूर्व प्रयोज्याः । कडारजैमिनिः, जैमिनिकडारः । कडार, गधुल, काण, खञ्ज, कण्ड, खोड, खलति, गौर, वृक्ष, भिक्षुक, पिङ्ग, पिन लसनु, जठर, बधिर, मठर, कुञ्ज, बबर। कर्मधारये किम् ? फडारपु. रुपको ग्रामः। इति श्रीशब्दकौस्तुभे द्वितीयाध्यायस्य द्वितीये पादे द्वितीयमा.
म्हिकम् । पादश्चायं समाप्तः ।
अनभिहिते (अष्टा०सू०२-३-१)। अधिकारोऽयम् तिहत्तद्धितसमा. सरिति वक्तव्यम् (का०वा०)। तेन तिङाद्युक्त कर्मणि द्वितीया न । तिङ्सेव्यते हरिः । कृत-कृतः कटः । तद्धितं-शतेन क्रीतः-शत्पा, शतिकः। "शताच्च ठन्यतावशते" (अष्टासु०५-१-२१) समासः-प्राप्तमुद प्राप्तोदको ग्रामः । परिगणनं किम् ? कटं करोति भीममुहारम् । रह विशेष्यात्कटादुत्पन्नया द्वितीयया गतार्थत्वाद्विशेषणात् द्वितीया स्वात् । परिगणनसामान्तु भवति । ___ स्यादेतत् । कटोपि कर्म भीष्मादयोऽपीति पक्षे सर्वेग्यो द्वितीया उचितव । अरुकहायनीन्यायेन हि पाणिकः परस्परावच्छेदः । बस एवं हि 'सकल्ल्वो' इत्यादी कारकपूर्वत्वप्रयुक्तों यण सिध्यति । "प्ररण गुण" (अष्टा०सू०२-२-११) इत्यत्र समानाधिकरणग्रहणाबापकात् । अभेदान्वयस्थलं विशेष्यविभक्तिविशेषणादपि भवतीति पक्षेऽप्येवम् ।