SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे पूर्वनिपातप्रकरणम्। २१९ बेधेन (कावा०)। इन्द्रामी। अल्पान्तरम् (अष्टा सु०२-२-३४) । अत एव निपातनात्स्वार्थे तरए कुत्वचुत्वयोरभावश्च । द्वन्द्वे अल्पाच् पूर्व स्यात् । धवखदिरौ । कथं तर्हि प्रासादे धनपतिरामकेशवानामिति । धनपतेश्च रामकेशवयोश्चेति विग्रहः । पूर्वाभ्यामल्पान्तरं विप्रतिषेधेन (भा०६०)। वागग्नी, वागि. न्द्रौ । एवमग्रेऽपि । कथं तर्हि "अधीतिबोधाचरणप्रचारणैः" (नैका०) इति । अधीत्या च बोधादिभिश्चति विग्रहे भविष्यति । यद्वा, अनि त्यमिदं प्रकरणं "लक्षणहेत्वोः क्रियायाः" (अष्टा०सु०३-२-१२६) "स. मुद्रामा घः" (अष्टा०४०४-४-१२८) इत्यादिनिर्देशात् । तेन "स सौ. ष्ठवौदार्यविशेषशालिनीम्" (कि०का०) "लोचनाधरकृताहुतरागा" इत्यादि सिद्धम् । ऋतुनक्षत्राणां समाक्षराणामानुपूर्येण निपातो वक. व्यः (का०वा०)। हेमन्तशिशिरवसन्ताः । कृत्तिकारोहिण्यौ । समाक्ष. राणां किम् ? प्रमिवसन्तौ । लधक्षरं पूर्वम् (काल्वा०)। कुशकाशम्। अभ्यहितश्च । मातापितरौ । “वासुदेवार्जुनाभ्यां वुन्' (अष्टा०सू०४-३९८) इति निर्देशेनेदं शाप्यते इतिचतुर्थे भाष्यम् । वर्णानामानुपयेण (कावा०)। ब्राह्मणक्षत्रियविशुद्राः। भ्रातुश्च ज्यायसः (काल्वा०)। युधिष्ठिरार्जुनौ । संख्याया अल्पीयस्याः (काभ्वा०) । पतञ्च द्वन्द्वाद, विषयकम् । द्वित्राः। द्वाविंशतिः। "येकयोः" (अष्टा०सू०१-४-२२) इति तु सौत्रो निर्देशः। ___ सप्तमीविशेषणे बहुव्राही (अष्टा०सू०२-२-३५)। सप्तम्यन्तं विशे. षणं च बहुव्रीही पूर्व प्रयोक्तव्यम् । कण्ठेकालः । यदा कण्ठे किञ्चिद. स्तीति निर्माते काल इति विशेषणं तदेदं बोध्यम् । अन्यदा तु सप्तमी. प्रहणं विनापि विशेषणत्वादेव सिद्धम् । सर्वनामसंख्ययोरुपसंख्या. नम् (काल्वा०)। सर्वश्वेतः। द्विशुक्लः । कथं तर्हि तः परो यस्मात्स तपर इति, कथं च जहत्स्वाति ? इह हि जहत् स्वं पदं यं स जहः स्था, सोऽर्थो यति बहुव्रीहिगर्भो बहुव्रीहिः । तथाच स्वपरशब्दयो सर्वनामत्वात्पूर्वनिपात: स्यात् । सत्यम् , सुत्रमाप्यादिप्रयोगाद्राजद. स्तत्वं बोध्यम्। मिथोऽनयोः समासे तु संख्यापूर्वे शब्दपरविप्रतिषेधात् । एतदर्थमेव हि संख्यासर्वनाम्नोरिति नोक्तम् । द्वयन्यः । यन्यः । वा(१) प्रियस्य पूर्वत्वम् (कावा०)। गुडप्रियः, प्रियगुडः । गड्वादेः परा सप्त. मीठा (कावा०) । गहुकण्ठः । कचिन-वहेगड्डः । आकृतिगणोऽयम् । (१) कौमुद्यां वा प्रियस्य' इत्येव पाठः ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy