________________
शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे द्वितीयान्हिके
सापायन्यायस्यानित्यत्वाच्च । न चैषं तद्रा (१) जलुगसिद्धिः । 'तेनैव ' इति सौत्रमंशं 'बहुवचने परे' इति व्याख्यां च प्रत्याख्याय बहुषु वर्तमानस्येत्यर्थस्य स्थापयिष्यमाणत्वात् । अत एव जहत्स्वार्थायामपि लुक् सिध्यति । सम्प्रति प्रतीयमानं यद्वद्दुत्वं तदाश्रयस्य तद्राजेन प्रा. गभिधानात् भूतपूर्वगतेश्च त्वयापि वाच्यत्वात् । न हि तद्धितवृत्तौ एकशेषवृत्तौ च तद्राजोऽर्थवान् । तद्राजा तद्राजद्वन्द्वे तु वैकल्पिको लु. गिति वक्ष्यते । एवं स्थिते द्वन्द्वैकशेषयोरलौकिकवाक्येऽपि द्विवचनादि दुर्लभम् । लौकिके विग्रहे तु दुरापास्तं तदिति दुःखेत्यनेनो कम। एतेन राजा चासौ पुरुषश्चेत्येव विगृह्णन्तो मीमांसकाः परास्ता इति दिक् ।
I
इह 'एकविंशतिः' 'द्वाविंशतिः' इत्यादौ "राजन्य बहुवचनद्वन्द्वन्ध कवृष्णिषु" (अष्टा०सु०६-२-३४) "संख्या" (अष्टा०सु०६-२-३५) इति पूर्वपदप्रकृतिस्वर इष्टस्तस्मात् द्वन्द्व एवायम् । स च समाहारे । नेतरेतरयोगे, अनभिधानात् । पुंस्त्वन्तु लोकात् । यदा स्वेकाधिका विंशतिरिति शाकपार्थिवादिसमासः क्रियते, तदा समासान्तोदात्तत्व मपीष्यते इति पाञ्चमिकभाष्ये "बहुव्रीहौ संख्येये डच्” (अष्टा०सु०५-४७३) इत्यत्र स्थितम् ॥
उपसर्जनं पूर्वम् (अष्टा०सु०२-२-३० ) ॥ समासे उपसर्जनं पूर्व प्रयोज्यम् । कृष्णश्रितः ।
राजदन्तादिषु परम् (अष्टा०सु०२ - २ - ३१) । पषु पूर्वप्रयोगा है परं स्यात् । दन्तानां राजा राजदन्तः । वनस्याग्रे अग्रेषणम् । "वनम्पुरगा" (अष्टा०सू०८-४-४) इत्यादिना णत्वम् । इहैव गणे निपातनादलुक्। एवञ्चालुगिव णत्वमप्यस्तु । तथा च तत्र सूत्रे अप्रेग्रहणं शक्यमकर्तुम् । आकृतिगणोऽयम् । धर्मादिष्वनियम इष्यते । अर्थधर्मी, ध. र्मार्थावित्यादि । गणमध्य एव जम्पतीदम्पतीजायापतीति पाठात् जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते ।
द्वन्द्वे घि (अष्टा०सू०२-२-३२ । द्वन्द्वे ध्यन्तं प्राक् स्यात् । हरिहरौ । अनेक प्राप्तावेकत्र नियमो ऽनियमः शेषे ( का=वा० ) । हरिगुरुहराः । ह· रिहरगुरवः । हरश्च हरिगुरु चेति विग्रहे तु हरस्य पूर्वनिपातः, अल्पा चूतरत्वात् । अजाद्यदन्तम् ( अष्टा०सु०२-२-३३) । इदं द्वन्द्वे पूर्व स्यात् । बहु· ध्वनियमः । अश्वरथेन्द्राः, इन्द्राश्वरथाः । ध्यन्तादजाद्यदन्तं विप्रति•
(१) 'अङ्गवङ्गकलिङ्गाः' इत्यत्र ।
२१८