SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ बिधिशेषप्रकरणे द्वन्द्वप्रकरणम् । पणम्। (अष्टा०स०२-१-५७) इत्यादिना तत्पुरुषे तु काणखञ्जवनिया मः सिद्ध्यति । परं कार्यमिति पाठे चेदम् । एकसंचाधिकारे तु विशे. विहितत्वात्तत्पुरुषसंज्ञैव भवति । सामानाधिकरण्याभावे तु बन्द एव । यथा प्रमाणप्रमेयेत्यादौ, साधर्म्यवैधाभ्यामित्यत्र च । न छत्रा. भेदान्वयो विवक्षितः । यद्यपि सामान्यविशेषयोर्वाचनिको द्वन्द्वनिषेध. स्तथाप्यनित्यः स इति त्यदायेकशेषसूत्रे एवोपपादितम् । ___ अनेकं किम् ? होतृपोतृनेष्टोद्वातारः । न ह्यत्र द्वयोयोइन्वं कृत्वा पुनर्द्वन्द्वः कर्तुं शक्यः, होतृपोत्रोरप्यानडापत्तेः । 'वाक्वक्सग्दषदम्'इत्यादौ त्वगादेरपि टजापत्तेश्च । न चोत्तरपदे नित्यसमासोपसंख्या: नात्तथापि तदापत्तिः, सकृत्समुदाये प्रवृत्तस्य द्वन्दस्य एकाद्विवचनन्यायेनावयवे पुनरप्रवृत्तेः । उपसंख्यानस्यान्यापक्षयात् । न चैवं 'वा. त्वचनहषदः' 'होतापोतानेष्टोद्गातारः' इत्यादि न स्यादेवेति वाच्यम्, द्वयोद्वयोरेव सहविवक्षया द्वन्द्व समुदाययोः पुनः सहविवक्षायां तदुपः पत्तेः। पूर्वत्राप्यनेकग्रहणफलं दत्तमेव । तस्माद्यथायथं समासान्तपुंकर द्भावस्वराऽऽनङ प्रवृत्तिरप्रवृत्तिक्षानेकग्रहणफलं स्थितम् । __ अनेकस्य चाथै वृत्तिस्तु जहत्स्वार्थायां वृत्तौ मिलितस्यैव । पक्षा न्सरे तु प्रत्येकम् । तदेतदुच्यते "युगपदधिकरणवचने द्वन्द्वः' इति । अधिकरणं वर्तिपदार्थः, तस्य युगपदचन इत्यर्थः । अत एव आङ्गश्च वाङ्गश्च कालिनश्चेत्यत्र सहविवक्षायां तेनै(२)व बहुन्विति लुकि 'अङ्ग. वङ्गकलिङ्गाः' इति सिध्यतीति लुप्रकरणे भाष्ये एव स्पष्टम् । यत्त्विह सूत्र "सेयं युगपदधिकरणवचनता दुःखा च दुरुपपादा च"इति भाष्ये उक्तम् । तस्यायमाशयः-अस्तु जहत्स्वार्थता, तथापि धवौ च खदिरौ चेत्यादिविग्रहोऽसङ्गतः, प्रक्रियादशायामपि प्रथमप्रवृत्तस्यैकवचनस्य त्यागायोगात् । अन्यथा षष्ठीतत्पुरुषादेरपि प्रथमयैव राजा चासौ पुरु. षश्चेत्यादिविग्रहापत्तिः । “तत्पुरुष तुल्यार्थ' (अष्टा०सू०६-२-२) इत्या. दीनां निर्विषयतापत्तिश्च । स्यादेतत् । भूतपूर्वगत्या त(२)निर्वाहः, उत्तरपदार्थप्राधान्यादि. वत् । अलुक्समासे तु “षष्ठया आक्रोशे" (अष्टा सू०६-३-२१) इत्याच. नुवादसामर्थ्यादेव निमित्तापायन्यायो नाश्रयिष्यते । मैवम्, झापकस्य सामान्यविषयतायां लाघवेन द्वन्द्वावयवेष्वपि द्विवचनाधलाभात् निमिः (१) "तद्राजस्य बहुषु तेनैवास्त्रियाम्" इत्यनेनेत्यर्थः । (२) "तत्पुरुषे' इत्यादीनां निर्वाहः ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy